SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५८३1 देवसेनापति पु० ६त । कार्तिकेये । इन्द्रसते, देवसेनानामीच । देवस्व न० "यइम यज्ञशीलानां देवखं तहिर्बुधा" इन्य त भने । देवहूति स्त्री• वायम्भुवमनोः कन्यायाम् । देवा स्ती० दिय--अच् । पद्मचारिण्यां लतायाम, अशनपञ्च । देवागारिक वि. देवागारे नियुक्त ठन् । देवागारे नियुक्त । देवाजीव त्रि. देव देवप्रतिमाद्रव्यमाजीयति जीव अण् । (पूजारी) देवले | णिनि देवाजीवीत्यप्यल। . देवात्मन् पु० देवो विष्णु रात्मा यस्य । अश्वस्ये तस्य विष्णु रूपत्वम् ___ अश्वस्यरूपी भगवानिति मन्त्रात् सिद्धम् । देवानांप्रिय पु० । लुक्समासः । छागे | मूर्खे नि । देवापि पु. चन्द्रवंग्य टपमेदे। देवाह न० देवान ईति अण् । सरपणे । सहदेवीलतायां स्त्री० ॥ देवयोग्यमात्र विक। वितनमध्यव। देवालय पु. देवानामालयः । वर्ग, देवप्रतिमादीनां ग्टहे च देवादेवावास पृ० ६२० । अश्वस्यपक्ष। देविका स्त्री० दिव-रख ल । “अईयोजन विस्तारा पञ्चयोजनमाय___ताम् | एताय विकामा रित्य ने नदीभेदे धुस्त रे च । देवी स्त्री. दीव्यति दिव अम् गौ० ङीष् । दुर्गायाम्, मूर्बायां, टक्का याञ्च । देवस्य पत्नी डीप । देवपत्न्यां, नायोक्लो ताभिषेकायां राजयनितायां, सिप्रस्त्रीणामुपाधौ च देव्यन्ता विप्रयोषित" इत्य के। देव पु० दिन-ऋ| देवरे स्वामिनः कनिष्ठ भ्रातरि । देवेश न० ६त । महादेवे । तत्पत्त्यां दुर्गायां स्त्री० डीप् । देवेष्ट पु० देवानामिष्टः । गुग्गु लौ । दैत्य मेदजातत्वात् देवप्रियत्व__मस्य | वनवीजपूर के स्त्री० । देवोद्यान न. ६० दवोद्यानानि वनाज मिश्रक सिध्रकारणम् । ___ नन्दनञ्चेति चत्वारीत्यु केषु चतुर्षु यजेषु । [पदेषु स्थानमात्रे च । देश पु० दिश-अच । भूगोलविमागमाल कुरुपाञ्चालादिषु प्रसिद्धजनदेशरूप न० देशन देशः प्रशस्तदेशः उचिते समञ्जसे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy