SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५६८ दोधग्रीवपु० दीर्घा ग्रीवा यस्य । उष्ट्र, नीलक्रौञ्चे व । दीर्घच्छद पु० दीर्घाश्कदा यस्य । इक्षौ । दीर्घजङ्घ पु० दीर्घा जङ्घा यस्य । उष्ट्र, वके च । दीर्घ जिह पु० दीर्घा जिह्वा यस्य । सर्प । दीर्घतरु ए० कर्म । तालवृक्ष । ज्या स्त्री० डीम् । दोघंदण्ड पु० दी? दण्ड दूव काण्डन । एरण्ड दृच्छे । गोरदोघ दर्शिन् ए० दीर्घात् पश्यति दृश-णिनि । दूरदर्शिनि पण्डिते, भन्न के च । आगामिकार्थने, दूरदर्शि माने नि । द.ष्टि पु० दीर्घा दृष्टिरस्य । पण्डिते । दीर्घा दूरगा धिर्य या ३व० । दूरवीक्षण यन्त्रभ दे । [ न ण त्वम् । शङ्ख । दीर्घनाद पु० दी| दूरगामि वात् विस्तीखो नादोऽस्य जुना दोघं निद्रा स्त्री कर्म• क्षम.. न णत्वम् । म यौ, बहुकालिकनिद्रा याञ्च । “दीर्घ निद्रामवापित" इति रघः। [ लता दे । दोघंपलिका स्त्री० कुमिना पटोली कन् कर्म । (धुधल) दोपपत्र पु• दीर्घाणि पत्रण्य छ । राजपलाण्डौ, विष्णुकन्द, ह रिदर्भ, कुन्दरे, ताले, कुपीलौ च अल्पजम्ब टच, गन्धपलायात्र स्त्री० टाप् । सज्ञायां कन् अत इत्वम् । एत कुमार्यो, श्वेतयचा याञ्च । चक्षुशाके, पलाशीलतायाञ्च स्त्री० डीम् । दोर्धपी रखो. दीर्घाणि पाण्यस्याः डीम् । टन्निपण्योम् (चाकलिया)। दीर्घ पल्लव पु० दीर्घः पल्लवोऽस्य । शएको । कर्म० । दीर्घ च्छू दे पुन न० । दीर्घ छदयुक्तमान लि. | दोघंपदा पु० कर्म । ताले, पूगे च । दोघट पु० दोघं पृष्ठमस्य । सर्पे । दीर्घ कल दीर्घाणि फलान्यस्य । प्रारम्बधे (मोहाल) संज्ञायां कन् । अगत्यक्ष पु० | कपिल द्राक्षायां, जनुकायाञ्च स्त्री० ।। दो मंगल पु० दीर्घ सल यस्य । मोरटालतायां, विल्लभेदे च । वीरणे न। कर्मः । संज्ञायां कन् । मूल । श्यामाललायां स्त्री० For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy