SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ५५८ शाखमेधिक पु० दश सश्वमेधा ब्रह्मणा कताः सन्त्याल ठन्। काशीस्थे तीर्थभे दे। दशाह पु० दशानामनां समाहार: टच् ममा० नाहादेशः । दश दिनेषु “दशाह सूतकी भवेदिति स्मृतिः।। दशेन्धन पु० दशा वर्ति कैव इन्धन यस्य । प्रदीपे । दगेरक पु० मरुदेशे । तदेशस्थे ब० व० । [सीत् । दमित्वा-दस्वा । दस उत्तेपे दि० पर० सक.० सेट् । दस्खति । अदसत् अदासीत् -अददस भासे चु० उम० सक० सेट् इदित् । दंसयति-ते अदं मत् त । दस दर्शने दंशने च चु० प्रा० सक० सेट इदित् । दंसयते अददंमत दस्य पु. दस-युच नानादेशः । चौरे, रिपौ, महासाहसि च । दस पु० दस-रक् । गईझे । अश्विनीकुमारयो:, दि० य० । अश्विनीतारके च । [अदएं हत् ब। दह दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित् । देहयति ते दह दाहे भ्वा० पर० सक० अनिट । दहति अधा क्षोत् । दहन पु० दह-ल्यु । अग्नौ, चित्रकटजे, भल्लातके, टुष्ट चेतसि च ! भावे ल्य ट । दाहे न० । दह र पु० दह-अरन् । भूपायाम् धातुद् यद्रायणपात्र' (मुचि) सूक्ष्म दहरोऽस्मिन् अन्तराकाश'' इति श्रुतिः । अल्पे च वि० । दहराकाश पु० कर्म । चिदाकाशे ईश्वरे । दाण दाने भ्वा० पर० स० सेट ण इत् । यति अदात् । दा दाने जुहो० उभ० सक सेट । ददाति दत्त अदात् अदित । दा छेदने अदा० पर० सक० अनिट | दाति यदात् । टाक्षायणी स्लो. दक्षस्थापत्य स्खी फिज गौरा० डीष । अश्वि___न्यादितारासु, सतीनाम्नां शिवपत्न्याञ्च । दक्षिण दिगमवमान त्रि। दाक्षिणाय पु० दक्षिणम्यां दिशि भवः दक्षिणत्यक । नारिकेले । दाचिण्य न० दक्षिणस्य भावः ष्यञ् । अनुकूलत्व' । दक्षिणामहति आ। दक्षिार्हे ऋत्विजि । द हो र ० दबास गोलापत्य स्त्री इज डीम् । पाणिनिमुने आंतरि । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy