SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५४३ त्रिशूल न ० त्रीणि मूलानि शिखाग्राणि पत्र। खनामख्याते अस्त्रभेदे । त्रिशूलिन् पु• त्रिपूलमस्य य इनि । शिवे | त्रिशूलधारि मात्र लि. स्त्रियां डीम् । तिशृङ्ग पु० त्रीणि महङ्गाण्यख । त्रिकूट पर्वते । त्रि(ट) ष्टुप स्वी० बिघु स्थानेषु स्तुभ्नाति स्तुन्म-किम् षत्वम् ले संप्रसारण वा ! एकादशाक्षरपादके छन्दो भेदे । तिसचा न० विसृपा सन्ध्यानां समाहारः । त्रिकाले प्राहायराह मध्याहरूपकालत्रये । लिसन्ध्यं यः पठेनित्यमिति । त्रि(ष)सवन म० लीणि सवनानि यत्र काले वा पत्वम् | त्रिकाले । समाहारदिगुः । कालिके स्नानत्रये च । 'वाग्यत स्त्रि (घ) मदन चरेदिति स्मृतिः । त्रिस्रोतम् स्त्री० त्रिषु लोकेषु स्रोतो यस्याः । गङ्गायाम् । त्रिहत्य वि० तिवारं हलेन कष्ट' यत् । निवारकष्ट छ । त्रिहायणी म्वो. तयो हायना वयोमानमस्याः डीप णत्वम् । तिवर्षायां गवि । [टीत् । त्रुट छेदने दिवा० तुदा० कु०पर० स० सेट् । यति ल टति अत्रुत्रुट छेदने चुरा० प्रा० सक० सेट । लोटयते अतुल टत | त्रुटि(टी) स्त्री० लुट-इन् किञ्च दा ङीप् । लेगे संगये सूक्ष्म लायां, निमेपइयरूपे कालभेदे, हामौ च । त्रुन(पाम्प बधे भ्वा० पर०सक० सेट । लम्पति अत्र म्पीत् । वन्फ(म्फ) बधे भ्वा० पर० सक० सेट । लम्फति अत्र म्फीत् । त्रुप(फ) बधे भ्वा० पर० सक० सेर । तोप(फ)ति अटोपी(फो) त् । त्रेता स्त्री० तीन इता नि०। दक्षिणाग्निगाई पत्याहवनीयात्मके स मुदिते अग्नितये, सत्ययुगान नरवर्तिनि युगभदे, द्यूतक्रीड़ासाधनस्याचस्य यस्मिन् पार्श्व तयोऽङ्कास्तस्य पार्श्वस्य उत्तानतया पत ने, य तविशेषे वराटकानां मध्ये तयाणामुत्तानत या पतने च तता-- हृतसर्व स्व” मिति म छकटिकटीका | नेवा अन्य वि+प्रकारार्थे पाच ते स्त्र इत्यादेशः । ति प्रकारे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy