SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५४० त्रिपदी स्त्री त्रयः पादा अस्याः पादस्य पानावे डीपि पद्भावः। (गो यालिया) गोधापदीलतायाम् । छन्दोभे दे, हंसपद्या, हस्तिगात्रबन्धे, तत्पादवन्धने, “विपदीच्छे दिनामपी”ति रघुः अयादिपा वाधारे च (तेपाया)। स्वार्थ कन् हव: त्रिदिकाप्यत्र । त्रिपर्ण वीणि त्रीणि प्रतिपत्र पान्य म्याः किंशुके । वनकापास्तां स्त्री० वा टाप् । डीप शालपण्यां, टग्निपणीं दे च | त्रिपाद पु० बयः पादा अस्य पाद्भावः । विष्णौ ‘पादोऽस्य स भ तानि त्रिपादस्यामृत दिवा" ति श्रुतिः । ज्वरे च । विपिबत् पु० विमिः कर्णाभ्या जिह्वया च पिवति स्म शति जलं पा-गट | वाघीणसे लम्बकणे छा गम दे । विपि विप पु० मर्त्य पातालापेक्षया त तीयं पि(व) एपं भुवनम् वृत्तौ त्रिशब्दस्य पूरणार्थता । स्वर्ग । त्रिपुट पु० लयः पुटा यस्य । (खेसारी) कलायभे हे शरे, तालकयन्त्र, गोक्ष रे, हस्तभेदे च । सूक्ष्म लायां, मल्लि कायां (तोड़ि) लिदोषधौ, कर्णस्फोटायां देवीभे दे १ स्त्री० टाप । विति एरण्ड वा डीम् । त्रयाणा पुटानां समाहारः। पुटत्ववे स्त्री डीप । त्रिपुटी फल पु० लिपुटी पुट त्रय फलेऽस्य । एरण्डवृक्ष । त्रिपुण्ड न० बयाणां पुण्ड मां इन वदाकारागां समाहारः । लला. टस्थ तिर्यग रेखावयात्मके, अर्द्ध रेखालयात्म के च तिलकभेदे । स्वार्थ कन् । “वका ललाटगास्तिस्रो भमरेखास्तिपुण्ड कमि न्यु को निलकभेदे । त्रिपुर पु• त्रीणि खर्गादिस्थानि पुराण्यस्य । असुरभेदे । समाहार दिगुः पावा. न डीप । पुरत्रयमाल न० । त्रिपुरान्तक पु० ६२० । शिवे । त्रिपुरहादयोऽन्यत्र । त्रिपषा स्त्री० लीन् वातादिदोषान् पुष्णाति पुष-क | कृष्णविति ___ (कालतेोड़ि) । त्रिपुष्कर न० ज्य धादिभेदेन विधा स्थित ग्राह्ये तीर्थे "वाराः क्र रा. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy