________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ५३७
शांशक स्तथारागे भग" इत्यभिधीयते इति ज्योतिषम् । शिक वि. त्रिशता क्रीत: कुन् । त्रिशत्संख्यान्वितद्रव्येण क्रोते वस्तुनि ।
[ तत्म यान्विते च । त्रिंशत् स्त्री० वयोदशतः परिमाणमस्य नि० । विदशकसङ्ख्यायां त्रिंशत्पत्र न० त्रिशत्सवानि पत्राणि दलानि प्रतिपुष्पमस्य । कुमुदे । त्रिक न० त्रयाणां संघः कन् । नित्य संमायाम् पृष्ठवंशाधोभागे,
कटिभागे, त्रिफलायाम् ( हरितक्यामल कीवय स्थाफ नत्रये ) त्रिकटु नि, (शुण्ठी पिप्पलीमरिचलये) । वातादिषु मिलितेषु च । विष
कायति कै---क | गोक्ष रे वृक्ष पु० । विककुद् पु० त्रीणि ककुदतुल्यानि टङ्गाण्यस्य ककुदस्य छन्त्य लोपः ।
त्रिकूटाख्ये पर्वतभेदे। त्रिकट पु० लीन् वातादिदोप्रान् कट ति आपणोति अच् | गोक्ष रट च त्रिकटु न० त्रयाणां कट, रसानां समाहारः मिलित घु शुण्ठीपिप्मलीमरिचेषु ।
[मत्मभेदे च (टङ्गरा) । विक गट पु० बयः कण्टाः कण्टका अस्य । गोचरे, न ही क्ष), त्रिक.ल न• त्रयाणां कार्य कालभतमविष्यत्कालानां समाहारः । भत_ भविष्य इतमानकाललये प्रातमध्याह्नमायाहरूपकालत्रये च ।
"त्रिकाल पूजयेद्दवी मिति तन्त्रम् ।। त्रिका नज्ञ पु० लिक लवर्ति पदार्थान् जानाति ज्ञा-क। सर्वन
त्रिकाल विदादयोऽस्यत्र ) त्रिकूट पु. लीणि कूटान्य य । लङ्कापुरमन्निहिते सुवेलाख्य पर्वत । त्रिकोण त्रि• त्रयः कोणायस्य । त्रिकोटि युक्त पदार्थ, ज्योतिप्रोक्तो
लग्नात् नवम पञ्चमस्थाने न | "त्रिकोणगान् गुरुः पश्यनि"कि
ज्योतिषम् । निकीण कल न० त्रिकोण तिकोणाकार फलम् । ( शृङ्गाटके पानीफल ) ।
[ कन् । तव । विगत पु० सुगा ख्यन्पत देशे। तदेशस्ये जने ब० व० । खार्टी
For Private And Personal Use Only