SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५२१ } तिलोत्तमा स्त्री० 'तिल' तिलं समानीय रत्नानां यद्दिनिर्मिता | तिलो त्तमेति तत् तथा नामे” त्यक्तनिर्वचने अमरोभेदे । तिलौदन न० तिलमिश्रित श्रोदनो यत्र । लशरे । तिल्य न० तिलानां भवन क्षेत्रम् यत् । तिलभवनयोग्य चैत्र । तिल्ल गतौ वा०पर० स० सेट् । तिति तिल्व पु० तिल्यतेऽनेन तिल - स्नहने वक् तिष्ठद्गु श्रव्य तिष्ठन्ति गावो यत्र नि० जपन् सन्ध्य।” भिति महिः । पुंलिङ्गतोक्तिः प्रामादिकी । तिलोत् । । लोध े स्वार्थे कन् । अव | दोहनकाले 'श्रा - तिष्ठहु यस्याव्ययीभाव निष्पन्नतयाव्ययत्वमेव " तिष्य प्र० द्वष्यन्त्यस्मिन् तुष- क्यप् नि० । पुष्यनक्त्रे विषदीप्तौ यक् तिष्ये नक्षत्र जातः कारण तस्य अन्नप्रादि० नि० । कलियुगे । : लुक् । पुष्य नक्षत्रजाते वि० । तिथला स्त्री० तिष्ये कलियुगेऽपि फल यस्याः ५० । “नित्य - मामलके लक्ष्मी”रित्युक्त ेः यामलक्याम् । [तीकत्-त । साक याचने भ्वा० ग्रात्म० द्दिक० सेट् । तीकते कातीकिष्ट व्यति सोच्य न० विजन दीर्घश्व | मरणे, युद्ध, विषे, लौहे, शस्त्र, शीघ्र, सामुद्रलवण े, मुष्कके, चपके, उम्र, (काल) रसेच, तहति लि० । यवचारे, श्व ेत कुशे, कुन्दुरके, । ज्योतिषोक्त आर्द्राङ्क्ष ेषाज्योष्टशमलनचत्र च पु० | तीव्रं श्रात्मत्यागिनि, निरालस्य मुमुचौ योगिनि च पु० | तीक्षक पु० तीक्ष्ण + संज्ञायां कन् । गौरसर्षपे, मुष्क च । नीलकण्टक पु० तीक्ष्णः कण्टकोऽस्य धुस्त रे, बुरे, इङ्ग ुदी - वृत्त े, वंशे च । कन्यारीच खी० टाप् । तीकन्द पु० तीच्णः कन्दोमूलमस्य । पलाण्डौ । तोच च पु० तीक्ष्णः गवोऽस्य । शोभा जुनष्टते । वा कप् । वैवार्थे नोएगन्धा स्त्री० तोच्ण: गन्धोऽस्याः । वचायां, राजिकाया, कन्यायां खच् बायाम्, जीवन्त्याञ्च । तो त्री० तखास्तण्ड ुला यहाः । पित्याम् । 2 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy