________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ ५०८ ]
ब्रमस न० तम-असच् । अन्धकारे । नदीभेदे स्त्री० तमसापगाया
इति रघुः । तमखिनी स्त्री० तमस् अस्त्यर्थे विनि । रात्रौ।। तमाल पु० तम-कालन् । खनामख्याते पृक्ष, तिलके, वरुण,
खङ्ग, कृष्णखदिरे च । वंशवचि पु० न०। ताम्ब लवलवाम् ,
वरुणच स्त्री० डीप । तमालक पु० तमाल+खार्थ कन् । तमालवृक्ष, सुनिघण शाके न० । मलके (तेजपात) पु० न० 1
[ तमालयले पु० । तमालपत्र न० तमालस्य पत्रमिव । तिलके, (तेजपात) पत्रके च । तमि(मौ) स्त्री० तम-इन् वा डीप । रात्रौ । तमिस्र न० तमोऽल्यन र नि० । अन्धकारे, कोपे, साहङ्कार मूले
अज्ञाने च । सान्धकारराला स्त्री०। तमित्रपक्ष पु० तमिस्त्रप्रधानः पक्ष शाक० । लष्णपक्षे । प्रथमतो
न्धकारखाविर्भावात् तस्य तत्प्रधानत्वम् । तमोघ्न पु० तमोऽन्धकारं मोहमज्ञान वा हन्ति हन-ठक ! , सूर्य, ____ वही, चन्द्रे, बुद्ध, विष्णी, शिव च । तमोज्योतिस पु० तमसि अन्धकारे ज्योतिरस्य । खद्योते कीटे । तमोऽपह पु० तमोऽन्धकारमज्ञान वापहन्नि अप + हन-ड । सूर्य,
चन्द्र, यन्नौ, ज्ञाने च तमोनुदादयोऽप्यत्र । तम्व गती वा० पर० सक० मेट । तम्बति अतम्बीत् । तय गत। रक्षणे च भ्वा० प्रा० सक० सेट् । तयते अतयिष्ट । तरच पु० तरं गतिं भार्ग वा क्षिणोति मितद् डु । मृगादने जुद्रव्याघ्र । तरङ्ग पु० तृ-अङ्गच् । ( ढेउ) जम्मो वायुना जलस्य सञ्चालनेन
तिर्य गू दिप्लवने । तरङ्गिणी स्त्री० तरङ्ग+अस्यर्थे इनि नद्याम् । तरङ्गित लि०तरङ्गः संजातोऽस्य तार० इतच । जाततरङ्ग, चञ्चले च तरण पु० त-ल्यु । मेलके (डोङ्गा) खर्गे च । भावे ल्युट । पार
गमने, सवने च न ।
For Private And Personal Use Only