________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४८५ ] कृषिः । वृत्ति च्य कुषीदश्च दश जीवन हेतव" इत्य औषु विद्या
दिषु जीवनोपाये घु, दशस । जीवनी स्त्री. जीव्यतेऽनया जीव-ल्युट, डीप् । जीवन्त्याम,
काकोल्यां, स्वर्ण हरितकीमे दे, शम्या, गुडूच्याम्, वन्दायाञ्च । जीवन्तिका स्त्री. जीव-भ डीप स्वार्थे कन् हुखे अत इत्वम् ।
गुडूच्याम्, जीवाख्यशाके, बन्दायां, हरितक्याञ्च ।। जवन्तो स्त्री जीव- डीप । जीवन्त्य, मधुवाख्यौषधी, शम्यां,
गुड च्या, बन्दा, हरितक्याच । जीवन्मुक लि. जीवन व मुक्का त्यसंसारः । तात्मसाक्षात्कार
प्रारबकर्मक्षयपर्यन्न सघुप्निवत् व्यवहरि आत्म जीवे 'सपुर तिवद् भापति यो न पश्यति इबन्तु पश्यपि चाहयत्वतः । तथा च कुपचपि निक्रियच यः स आत्मविश्वाम्य रतीह निश्चय इत्य को
बलात्मज्ञान युक्त। जीव मुक्ति स्त्री० जोक्त एव मुक्ति कर्ट स्वभोकृत्यादिवश्चात् । जीवतो
बन्धनत्तौ। जोवपुत्रक पु० श्रीवयतीति क जीवः पुम इव हर्षदेतत्वात् इवार्थ
___ कन् । (जीवापुता) क्षभेदे । जीव पुष्या स्त्री. जोष पुष्य यस्याः । हज्जीवन्त्याम् । जीवप्रिया स्त्री० ६ त । हरितक्याम् । नामौषधे च । जीवभट्र स्त्री० जीवानां भद्र यस्या: ५३० । जीवन्तील तायां सद्धिजीवल्लो स्त्री जीवयतीति जीया कर्म• चीरकाकोल्याम् । जौवस्थान न. ६त | मर्मणि ।। जोवा स्त्री० जीव-व्यय जीवयतेरच या टाप् । धनुषो गुणे, जीवन्ति
कायामौषधौ, बचायां, शिञ्जिते, भूमो, जीवनोपाये च । जीवातु पु०१०। जीव-यात् । अन्न, जीविते, जोवनौषशे, त.
सडी.नौपधे च । जोवात्मन् पु० कर्म० । देहाभिमानिनि जीवे । जवाधार ए० ६त । हृदये, देहे च ।
For Private And Personal Use Only