________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४७७ ]
जलशायिन् पु० जले समुद्रजले शेते शी-णिनि | माराथणे । जलशुक्ति स्त्री० जलस्य शुक्तिरिव | शम्ब के । जलशूक न० जलस्य शूकमपम् । शैवाले । जलशूकर पु० जलस्य शूकर इत्र | कुम्भीरें । जल सर्पिणी स्त्री० जले सर्पति सूप-मिनि । जलौकायाम् (जॉक) । जलहस्तिन् पु. जले हस्तीव । माहाख्ये जलजन्नौ । ७त० ।
__ जलस्थे हस्तिरूपे जन्तुभे दे। जल हास पु० जलानां हाल दुव शुभ्वत्वात् । फेने, समुद्रफ ने च । जनाधार पु० ६ त० । तड़ागादौ जलाशये समुद्र च । जलमाधारो
यस्य । गृङ्गाटके | उशीरे न० । जलस्थिते वि. एव जलाश•
यादयोऽपि शब्दा अबार्थे बोध्याः । जलार्दा स्त्री० जलेना । जलेनाचते व्यजने । जलालूक न. ६२० । शाल के, पद्मादिकन्दै मृणालमले च । जलावर्त पु० ा+वत-णिच-अच् ६ त० । खतो जलानां चमणे । जल का स्त्री० जलमोको यस्खाः ४० । जलौकायाम् । जलेचर पु० जले चरति चर-टक अलुक स० । हंसादौ । जनेन्धन पु० जलान्ये वेन्धनानि यस्य । वाड़बानले । जलेरुहा स्त्री० जले रोहति-रुह अच् अलुक स० । कुटुम्बिनी क्षे। जलेशय पु० जले शते शी-अच् अलक स० । मत्स्य । जलेखर पु० ६.० । वरुण, समुद्रे च । । जलोच्छास पु० जलान्यु छसन्त्ये भि: उट्-श्वस-धज । प्रड्जलस्य
निर्गममागे, अधिकजलस्य सर्वतोवहने च । ज लोहर न० जलप्रधानमुदर यस्मात् ५ व० । उदरामयरोगभेदे । ज नोवा स्त्री० जले उद्भवति उद्+भू-अच् । स्वल्प ब्राह्मीशाके । जलौकस् स्त्री० जलमोको वसतिरस्या: । (जोंक) ख्यातायां रक्त
पायाम् । अमरमते ब) व० । जलौकस पु० जलमो कोऽस्त्यस्य अच । (जोक) रक्तपायां जलौकसे:
नेव रताटिनिपुणेन वेश्याजनेनेति वासयदत्ता ।
For Private And Personal Use Only