SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७० ] जटल पु० जट-उलच ४० टस्य ड वा । देहस्थ' कृषणचिह भेदे पिल्लौ ( जडल )। [वृद्ध, कठिने च त्रि। जठर न० जायते जन्तुर्गर्भो वास्मिन् जन-अर-ठान्ता देशः । कुक्षौ । जड वि० जलति घनीभवति जल-अच डस्य लः । इष्टानिटानभिन्न , हिमात, मूके, बुद्धिहीने, अप्रकाशे, वेदग्रहणासमधे मुर्ख च । जले, सीसके च म । जडयति तत्कारोति णिच -अच । यूकशिम्बना भूम्यालयाञ्च स्त्री० टाप । जतु न० जन-उ तोन्तादेशः । अलक्त, लाक्षायाञ्च । जतुका स्त्री० ज तु+वार्थे कन् । ( चाचिका ) पनि दे गन्नद्रव्य - भेदे, जन्यां, पर्पयां, तिर्यक् फलायां, निशान्धायाञ्च । जतुकारी स्त्री० जठ करोति क-अण डीप । जतुकाल तायाम् । जतुरस: पु० ६ त ० । व्यलल्लके । [स्थितयोरस्थोश्च । जत्रु न० जन-रु तान्तादेशः । स्कन्धकक्षयोः सन्धौ, कण्ठस्या धोभागजन जनने जहो० पर० अक० सेट घटा० । जजन्ति । अजनत् - अजनीत् अजानीत् । जनयति जनितः । [यति जातः । जन जनने दि० प्रा० अक० सेट घटा० । जायते अजनिष्ट । जनजन पु० जन--अच । लोके, पामरलोके, महोलोकादू लोके च । जनक पु० जन-णिच - एखु ल । पितरि, मिथिलाधिमे राजोदे च । कारणे त्रि० । जनकसुता स्त्री० जन कृस्य सुततया ख्याता । सीतादेव्या राम पन्याम् । जनता स्त्री० जनानां समूहः तल । जनसमूहे । जननि(नौ) स्त्री० जन-अनि बा डोप | मातरि, ज़निनाम गन्ध ट्रव्य, दयायां, कट कायाम्, अल कके, जटामांस्याञ्च । जनपद पु० जनाः पद्यन्त गच्छन्ति यत्र पद-घ । देये । जनमेजय पु० जन+एंज-णिच -खश् मुम्च,। परोनिद्राजपुते, ___ न्टपदे । ४० जन्मे जयोऽप्यत्र । जनयिट पु० जन-णि च - टच । पितरि । मातरि हो, डी जनलोक पुक होलोकोपरि भवनमे है । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy