________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४६५]
नवसंख्यायुका स्वकल्पनेन नास्य नव संख्यककम्बलवस्त्वमिति यदु
पण दीयते । छलना स्त्री० छल+तत्करोति णिच्-भावे-युच् । परप्रतारणायाम् । छल्लो स्त्री० छद-किप तां लाति ला-क गौ• डीघ् । वलकले (काल)
लतायाम्, सन्तती च । छवि स्त्री०यति असार छिनत्ति तमो या नि० | शोभायां कान्तौ च । छष बधे भ्वा० उम० सक० मेट् । छप्रति ते अशाषीत् अच्छषीत्
अच्छषिष्ट । [अण । छाग्यादुग्धे छागांसे च न । छाग पु० को गन् । कागले । जातौ स्त्रियां डोप । पुरोडाशे च । इदमर्थे कागल पु० छगलव प्रज्ञाद्यण । स्वनामयाते पशो, छगलखापत्यम्
अण । धिमेदे । छागवाहन पु० छागो वाहनमस्य । अग्नौ । छात त्रि. छो-कर्मणि कर्तरि या क ! छिद्र, दुर्वने च । छाते
तराम्ब छटेति काव्य० प्र० १उ० । छात्र पु० गुरोर्दो प्रावरण छत्रत छोलमस्य ण । शिष्ये, “वरटाः
कपिलाः पीताः प्रायोहिमवतो वने । कुर्वन्ति छलकाकारं तज्ज
छात्र मधु स्मृत"मित्य त मधभेदे न०। छादन पु० छद-णिच्-ल्य । नीलाम्हानच भासे ल्यु ट । छादने |
करणे ल्य ट। पत्रे न० । छान्दस पु० छन्दोवेदमधीतेऽण । वेदाध्ययनकसरि । छान्दोग्य न० छन्दोग+आम्नायाद्यर्थ जा । सामगानां धर्म आम्नाये,
( मन्त्र ब्राह्मणात्म के शास्त्र ) ममहे च । छाया स्त्री० छो-ण । अातपाभावे, कान्नौ, प्रतिविम्ब, पालने, उस्कोचे, पती, संज्ञा प्रतिरूपायां सूर्यभार्थ्यायाम, जनविशाक्षर
पादके छन्दोमदे च । छायातनय पु० त० । शनैश्चरे "छायासुतादयोऽध्यत्व । छायापुरुष पु० छायया पुरुष दुव । आकाशे द्रष्टव्य निजच्छायानुरूपे
छायात्म के पुरुषे |
For Private And Personal Use Only