________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४५५ ]
चित्राङ्गद पु० शान्तनुराजसुते विचित्रवीर्थ धातरि, गन्धर्व दे च । चित्राङ्गी स्त्री० चित्रमङ्गमस्याः । मड्डिष्टायां कर्ण जलौकमि च । चित्रायस न० कर्म० छाच समा० । तीक्षा लोहे (इस्मात) । चिद्रप पु० चिदेव रूपमस्य । यात्मनि, स्कर्तिमति च । चिदाकाश न. चिद् अाकाशमिव निर्ले पत्वात् सर्वाधारत्वाच ।
शुद्ध बन्नणि । चिदाभास पु० चित आभासः प्रतिविम्बः । बुजागत्मप्रतिवे । जीजे
बुद्धात्तिचिदामासाविति वेदान्तः । [दृष्ट पदार्थ स्मरण । चिन्ता स्त्री० चिति-छा। प्रागनुभ तत्जानजन्ये संस्कारोबोधे पूर्णचिन्तामणि पु० चिन्ताविषयस्य (नदुद्भवाथै) मणि: । चिन्तामात्रण
चिन्तित रस्तुदायके मणी, स्पर्श मणौ च | "यथा चिन्तामणि स्पष्टता
लौहः काञ्चनतां ब्रजे"दिति | चिन्न पु० चित-म पृ० तस्य नः । (चिना) शस्यभे दे । चिन्मय पु० चिदेव चित्+मयट् । चैतन्यरूपात्म के परमेश्वरे "चिन्मयस्यादितीयस्यै” त्यादि ।
कन् । अवार्थे । चिपिट पु० चि-पिटच् किच्च । (चिड़ा) इति ख्याते पृथुके स्वार्थे चिर न० चि-रक् । दीर्घकाले । तहत्ति नि पदार्थे नि । निरक्रिय लि. चिरकालेन क्रिया यस्य । दीर्घसूत्रे । चिरजीवक पु० चिर जीवति जीव-एव ल । जीवकरन । चिरजीविन् पु० चिरं जीवति णिनि ! काके, जीवकक्ष,शाल्मलिने,
मार्कण्ड ये, “अश्वत्थामा वलिासो हनुमांश्च विभीषणः कप: परशुरामश्च सतत चिरजीविन" इत्य नेष सप्तसु च । चिर.
जीविनि त्रि। चिरञ्जीविन् पु० चिरौंजीयति जीव-णिन् । चिरजीविपदार्थे । चिरण्टी स्त्री० चिरेण अटति पिटग्टहात् भर्ट गेहम् अट अच् प० ।
__यौवनवायां पिटगेहस्थायां स्त्रियाम् । चिरतिक्त पु. चिरस्तितो रसो यत्र । (चिराता) भ निम्ब । पंचरत्न लि. चिरे भवः न । चिरन्तने पुरातने।
For Private And Personal Use Only