SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४४८ ] चाकचक्य न. चक-अच् चकः प्रकारे द्वित्वं चकवक स्तस्य भावः । उज्व तायाम् । चाकचक्यादिमादृश्यस दर्शनसमग ते ति वेदान्व परिभाषा। चाक्षुष न० चक्षुषा निवृत्तम् अग् । चतुर्जन्ये जाने, षष्ठ मनौ च । चाक्रिक पु० चक्रेण समूहेन ६रति ठक् । सहत्य स्तुतिपाठके घाण्टिका। चाङ्गरी स्वो० 'चङ्गः स्तुशोभने दन्त" इताको चाङ्ग-शोभनदन्त ता मीरयति हर-अण् गौरा० डोष । (आमरुल) नुपधे दे । चाट पु० चु० चट-भेदे अच् । यादौ विश्वासमुत्पाद्य पश्चात् धनापहर्तरि चौरे “चाटचारणदासेषु दत्त भाति निस्कन मिति स्मृतिः । चटकेर पु० चटकायाः चट कस्य वाऽपत्यम् एरक् | चटकापत्य । चाट पु० न० चट-अण् । प्रियवाक्य मिथ्या प्रियवाक्य च वार्य कन् । अत्र वार्थे "विश्वचाटुकशतानी" ति साहि० परि० । चाटुपटु पु° चाटौ मिथधापरितोषणे वाक्य पटुः । (भाण्ड) (खो सामुदे) जने । पृ० पस्य वः चाटुबट रम्यत्र विदूषके च । चाणकोन त्रिचणकस्य भवनं क्षेत्रम् खञ्ज । चणकमननयोग्य क्षेत्रादौ । चाणक्य पु० चण कस्य सुनेर्गोत्रापत्यम् यञ् । ना नन्दान हत्वा च न्द्र गुप्ताय राज्यं दातरि विष्णु गुप्त । चागन(र) पु. चण (न)-ऊरण । कंसासुरस्य प्रधानमल। चाणून रसूदन पु० चाण (नू)रं सूदयति ल्युट । श्रीकृष्ण । चाण्डालपु० चण्डाल एय प्रज्ञाद्यण् । श्व पचे चण्डालार्थे । चातक पु० चतति याचते सताम्भो मेघम् चत-एव ल । खनामख्याते पनि दे। चातरी तुरीति नै धम् । चातुरी स्त्री० चतुरस्य भावः तस्येदं वा अण । “चातय्य चातुर्मास्य २० चतुर्घ मासेषु विहितम् ण्य | चतुर्माससाध्य यज मे दे व्रतभेदे च "याधाडशुक्रबादश्यां पौर्णमास्यामथापि वा चात र्मास्यव्रतारम्भ" मित्य पक्रम्य "कार्तिक शुक्लपक्षत द्वादश्यां तत् समापयेदित्य त वाराहे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy