________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४४१ ]
चतुर्थी स्वी० चन्द्रस्य चतुर्थकलायाः प्रवेशनिर्गमनरूपक्रियात्मकतिथौ,
व्याकरणो षु ङ भ्याम् इति प्रत्ययेषु च ।
चतुईन्त पु० चत्वारो दन्ता अथ । ऐरावत इन्द्रगजे । चतुर्दशन् लि० ० ० | चतुरधिका दश | संख्याम दे तत्सं ख्यात पदार्थे च । तत्सं ंख्या पूरणे तु डट । चतुईः स्त्रियां चतुईशी | चन्द्रस्य चतुईशकलाक्रियायां चतुई थी ।
•
चतुर्होल न० चतुर्भिर्वायत्त चतुर्दोौलं तदुच्यते इत्युक्त े दिपवयान दे (चौदोल) |
चतुर्द्धा ब्रञ्य० चतुःप्रकारम् धाच् । चतुःप्रकारे ।
चतुर्भद्र न० चत्वारि भद्राणि धर्मार्थकाममोक्षरूपाणि कल्याणानि न्यू नानतिरेकेण समाहृतानि । मिलिते धर्मादिचतुष्टये |
a
चतुर्भुज पु० चत्वारो भुजा हस्ता अस्य | नारायणे | चतुर्युग न० चतुष युगानां समाहारः पात्रादित्वान्न ङीप् । सत्यतळे नादापरक लिरूपयुगचतुष्टये “विज्ञेयं तच्चतुर्युगमिति मनुः ।
1
चतुर्वर्ग प्र० चतुण धर्मार्थकाममोक्षाणां वर्गः समुदायः |
धम्र्म्मार्थकाममोच षु चतुर्षु पुरुषार्थेषु ।
चतुर्विंशति स्त्री० चतुरधिका विंशतिः (चचिय) चतुर्युतविंशतिसंख्यायाम्, तत् संख्यः ते च ।
चतुर्विद्य पु० चतस्रो विद्या वेदज्ञानरूपा यस्य । चतुर्वेदवेत्तरि । प्रज्ञाद्यपि द्विपदवृद्धिः । चातुर्विद्योऽप्यत्र ।
चतुर्विधशरीर न० कर्म० । जरायुजाण्डज खेदजोङ्गिज्ञ ेषु शरीरेषु | चतुर्विधशरीराणि ष्टत्वा मुक्ता सहस्र इति ।
चतुर्व्यूह ए० सृष्ट्यादिकार्थ्यार्थं चत्वारो व्यूहा विभागा यस्य । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धात्म के विष्णौ । [च । चतुष्क न० चतुर्भिः स्तम्भः कार्याति के क । चतुःस्तन्भयुक्तमण्डपे | कन् चतुष्टय त्रि० चत्वारोऽवयवा विधा यस्य तयप् । चतुर्विभागवति चतुष्क च । स्तियां ङीप् " प्रवृत्तिरासीच्छब्दानां चरितार्थं चतुष्टयो” ति कुमारः । [ (Gसुनी) शाकभेदे ॥
For Private And Personal Use Only