________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४२६ ]
संक्षिकेत्य कलक्षण विप्रादीनां वासस्थाने, यथा कुटुम्बिन: सर्वेऽप्य - कीभूता भवन्ति हि । तथा स्वराणां सन्दोहो पाम इत्यभिधीयते" इत्यु त स्वरभेदे, किचिच्छब्दोपपदे तदर्थसंघाते च यथा शब्द
ग्रामः अर्थग्राम इत्यादि । ग्रामगृह्या स्त्री० पह-वाह्या क्यप । ग्रामहितायां सेनायाम् । ग्रामणी पु० ग्राम नयति नी-किम् । हात्वम् । नापिते । पत्यौ,
प्रधाने च वि० । ग्रामगम्यायां वेश्यायां, नीलिकायाञ्च स्त्री० । ग्रामता स्त्री० ग्रामाणां समूहः तल । ग्रामसमूहे | ग्रामधम्म पु० ग्रामे भवः अण कर्म । मैथुने व्यवाये । ग्राममुख पु० ग्रामस्य मुख यत्र | हट्ट । ग्राममृग पु० ६० । कुक्कुरे ।। ग्रामयाजक पु० ६त। ग्रामस्थ नानावर्णानां याजके अपकृष्ट विन। ग्रामान्त न० त०। ग्रामस्य समीपस्थ यामनिकटे । ग्रामीण पु० ग्रामे भव: खञ् । कुक्करे, काके, ग्राम्यम्यूकरे च ।
यामोगवे वि० । पामीणस्य प्रथमत दूति भाषापरि० नीलिकोप्रधौ
पालझ्यशाके च स्त्री० । ग्राम्य वि. यामे भवः य । प्राकृते, मूढे, ग्रामभवे, ज्योतिषोक्त
मिथुनादिराशि भेदे “छा गमेष पाश्चाद्या ग्राम्या: प्रोक्का इत्य तप, पशुभेदेघ, अश्लीलव्यञ्जके भण्डादिवाक्य, च । तुलायां नी
ल्याञ्च स्त्री। ग्राम्यकन्द पु०-कर्म । कन्दभेदे (यामेर अोल) । ग्राम्य कर्कटी स्त्री० कर्म० । कुष्पाण्डे । ग्राम्यकुङ्कम न० कर्म० । कुसुम्भ । इत्य केप सप्तसु पशुध । ग्राम्य पशु पु० कर्म० । “गौमघोऽजो महिषश्च अश्वाश्वतरगईभाः" ग्राम्यवजमा स्त्री० ६त०। पालकाशाके (पालङ्ग) । ग्राम्याश्व पु० कम० | गर्दभे । ग्रावन् पु० यमते पस-ड य : आवनति वन -संभक्तौ विच कर्म
प्रस्तरे, पर्वते, मेघे च । हढे त्रि ।
For Private And Personal Use Only