SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३६ । अतिमङ्गल्य पु० अतिमङ्गलाय हितम् अतिमङ्गल+यत् । विल्वर क्षे । अतिमङ्गल्याचे अतिमङ्गलयुन च नि अतिमर्याद अन्यः। अतिक्रमे अव्ययी० मर्यादातिक्रमे । प्रा० स०। मादामतिक्रान्तवति वि० [तिक्रमकर्तरि च । अतिमात्र ति०अतिक्रान्तो मातामल्प अत्या०स०। अतिशयिते, माताअतिमुक्त वि० अतिशयम मुक्तः विदेहकैवल्यं गतः अति सुच-कर्त्तरि क्ल । निर्वाणमुक्तिमति । अतिक्रान्ता मुक्तां शौभ्यात अत्या०स०। माधवीलतायां प० । तिमुक्तक लि. अतिशयेन मुक्त-स्वार्थ क । निर्वाण मुक्तिमति । अतिशयितमुक्त च | अतिशयेन मुक्त विस्तारोऽस्य मुच-भावे क्त वा कम् । अतिविस्तृते तिन्दु कक्ष पु० । अतिमोदा स्त्री० अतिशयितो मोदो यखा: ब० । नवम निकायाम् । अत्यन्तमोदवति दि० । अतिरथ पु० अतिक्रान्तो रथं रथिनम् अत्या०स० । योधविश्थेने 'अमितान् योधयेद्यस्तु सप्रोक्तोऽतिरथस्तु म” इत्य लक्षणे रथातिक्रमकारके ति० । अतिरसा स्त्री० अतिशयितो रसो यस्याः ब० । (राम्ना) दूति ख्या तायां मूलितायाम् । अत्या० स० | रसातिक्रान्त त्रि० । अतिरात्र पु० अतिक्रानोराविम् अत्या०स०अच-समासान्तः । यन शेधे । राप्रतिक्रान्त नि । अतिरिक्त त्रि० अति- रिक्त । अनशयिते, श्रेष्ठ, भिन्ने, शून्ये च । भावे क्त । अतिशये प्राधिक्य न० । अतिरूक्ष त्रिअतिशयित: रूज : अत्या०म० अत्यन्त रूचे स्नेहपून्ये । क तथाभूते फङ्ग कोद्रवादिधान्ये पु० | प्रतिक्रान्तोरूक्षम् । अतिशय स्निग्धे त्रि० । [धिक्य च । अतिरेक पु० अति-रिच-छ । अतिशये, भेदे, प्राधान्ये , अा. श्रलिरोग पु० अतिशयितो रोगः रुज--पत्र । नयरोगे | अत्या • स० । रोगातिक्रान्ते नि । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy