________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.[४१६]
गिरिसुन ०६। मैनाकपर्वते । पाभ्याम् स्त्री० । गिरीश पु० गिरेः कैलासस्य ईशः । महादेवे । गिल पु० विचति ग-मूल क खत्वम् । जम्बीरे । गिलित वि० ग-क गिलो वातोख तारका ल। भाषिते । गोत न० गै- । गाने बजावणादिकं वापस गीता स्त्री० गै-कर्माणि । गुरुशिष्यकल्लल्या उपदेशात्मक कथा
विशेषे सा च भगवहीतारामगीतादिभोदात् बहुला. किन्तु भगवडीनामामेव प्रसिद्धिः। गीता संगीता कर्तव्या किमन्म:. भास्त्रविमरः । था स्वयं पद्मनाभस . मुखपद्मात् विनि:स्तेवि. श्रीधर
स्वामितवचनम् । गीति स्त्री० गै-क्लिन् । गाने, प्रार्थाच्छन्दोम दे च | गौणि स्त्री० ग-निन्। गिलने, स्तुतौ च । गोर्खाम पु० गोरेव वाणो यस्य । देवे । गोष्यति पु० गिरां पतिः इदुपवात् त्वम् | बहसतौ । वा रत्व
विसर्ग च । गीपं तिः मी पतिरप्यत्र । ... मु ध्वनौ मा० आत्म० अ० अनिट् । गवते अगोष्ट | गु पिठोत्सर्गे तदा० कुटा० पर० अक० अनिट् । गुथति अगुत । गुग्गलालु। पु० गुज-किप गुक् व्याधिः ततो गुडति राति उ-गुड.. क या डलवोरेकत्वम् । खमामखातमिासके वृक्ष हे, रक्त
शोभाञ्जने च । गच्छ पु० गु-संप० किप गुत व्यति छो-क । कलिकाकुसुमादि समू
हवति स्तबके, काण्डपून्ये मूलत एव शाखाप्रधानमंधात्मके धान्य.
मल्लिकादेः स्तम्ब, द्वात्रिशष्टिके हारभे दे, मयूरपुच्छे च । ...साथै कन् । उक्नेष्वर्थे धु । संज्ञायां कन् । रोठाकरले यन्धि
पणे १०। गुच्छकरज फु० गुच्छाशतिः करमः । कर दे । गुच्छदन्तिका स्व० शुक्रीम तादन्ताः पुष्यरूपाः सन्त्यस्याः ठन् ।
कदल्याम् तखा हि मोचकरूपे पुष्प गुच्छाशतिदन्तरूपत्वम् ।
For Private And Personal Use Only