SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३८६ ] गन्धर्वहस्त पु. गर्वस्य मग दस हसः पाद य पत्रमख । एर ण्डले । साथै कन नवार्थे । गन्धलता स्त्री० गन्धान्विता लताः । प्रियङ्गी। जातिभे है । गन्ध वणिज पु. गरोपजीवी पणि । (गन्धयेनिया ) रति ख्याते गन्धवती स्त्री० गन्ध+मवर मय व । बासमातरि, म मौ, वायुवरु__ण्योर्नगर्खाम, हराया। गन्धवल्कल न० गन्धो वलकलेख । (दारचिनि) त्वचे। गन्धवल्लरी खो०गधान्विता वझरी । सहदेवोडतायाम् गम्बवशीस्ययन। गन्धवह पु० गन्धं वहति बह-अच् ६ त । वायो । गन्धयुको . मायकादौ वि० । । गन्धवारि न• गन्धवासित वारि । गम्बद्रव्य ण वासिते जले । । मन्धवाह पु. गन्धं वहति बह-रण उप० । वायौ । नासिकायां स्त्री० गन्धविहल पु० गश्न विलयति छल-णिच-बच् । गोधूमे । गन्धवीजाबी० गन्धो पीले यस्याः । मेधिकायाम् । गन्धव्याकुल पु० न० गन्धेन व्याकुलयति यि+बा+कल-णि-अन् । ककोले । [प्रमतौ। गन्धशालि पु० गन्ध प्रधानः शालिः । ग्रामोदवति धान्बर (वासमति) गन्धसार पु० गन्धयुक्तः सारो यस्य । चन्दन ।। गन्धसारण पु० गन्ध सारयति स-णि-लू । हवख्याम् । गन्धसोम नगन्धार्थे सोमोविधुर्यस्य । असुदे चन्द्रोदवे हि तस्य गन्धः । गन्धा स्त्री० गन्ध-णिच् चन् । गन्ध हेतौ चम्मककलिकायाम् । गन्धाख स्त्री० गन्धयुक्त आखः । छुछुन्दUम् (छुचा) । गन्धाजीव पु० गधेन गन्धद्रव्येणाजीयति प्रा+जीव-बच् । (गन्धर ___ बेने) गन्धवणिजि । गन्धाब्य पु० गन्धेनायाः। चन्दन, नागरमाई च । गन्धयुक्त वि०। “गन्धायः समनोहर" रवि तन्त्रम् । खस यूथ्यां, गन्धपत्वायाञ्च स्त्री । गन्धाम्ला खी० गन्धयुनः बन्लो वस्याः । बनवीजपूरमे ।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy