________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 37 ]]
विशेषेषु कुश्शारूडी पावमानीश्चेति स्मृतिः खार्थे कन्
(मा) वृच्च श्रोषधौ, उमस्यां कर्कायै च ।
को
-
कस क्षेत्रे दिवा पर० स० सेट । कुखति च मत्- काकोसीत् कसित पु० - जनपदम दे । ष कुत्र े पु० । महति लि० । कसौद न० कवितात् सीदतचैव निर्विशङ्कन ग्टते चतुर्गु
यावल कसीदास्य ततः स्मृतम्” इत्यत वृद्धिमदे : (ख) अर्थप्रयोगे, वृद्धि (सुद) जीविकायाम् “स्वार्थसामनिमित्तः यत् 'दानयहणमिष्यते । तत् कसोदमिति जेवम्” द्र मूलधनस्य यथावस्थित्य, ततोलाभाव चोत्तममया दत्त, होते च धने । श्रादित्वादच् । तत् प्रयोगकर्त्तरि वि०
1
कसौदिक लि० कसोदाय वृथै प्रयच्छति कुसीद+छन् । वृचर षिके । स्त्रियां षित्वात् ङीष् ।
जीविनि वालु
क सुमन० क स - उमक पुष्प, फले, स्त्रीरजति, नेत्ररोगम के चा क. सुमपुर न० ( पाटना ) इति ख्याते पाटलिपुत्रे नगरेष
- कान्तलोपे के सुमनष्यत ।
क. सुममध्ये पु० कुसुमं मर्थ्यं फलमध्ये यस्य । (चालदा ) वृचभेदे । के सुमाकर पु० इत । वसन्त ऋतौ "विद्धि मां कुसुमाकर " मिति गीता |
क समागम ५० कुसुमानामागमो यत्रकाले । वहनेो
क सुमाच्जन न० कुलमाकारमञ्जनं शाक । पैजामाकारे जनभेदे | [ मेव पुष्माकारत्वम् कुसुमात्मक म० कुसुममेवात्मा स्वरूप यस्य । कुडने तस्य सर्वात्तरक, समाधिप पु० कुञ्चभेषु कुचमप्रधानेषु दृच ेषु अधिपः श्रेष्ठः युगवित्वात् । चम्पकवृक्ष ।
[च ।
कुसुमायुध पु० कुतुममायुधमस्य ! कामदेवे | क ुसुमासव न० कुसुमस्य तद्रस्यासवम् । पौष्ये मधुमि, तब्जाते मय
२८
For Private And Personal Use Only