SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 37 ]] विशेषेषु कुश्शारूडी पावमानीश्चेति स्मृतिः खार्थे कन् (मा) वृच्च श्रोषधौ, उमस्यां कर्कायै च । को - कस क्षेत्रे दिवा पर० स० सेट । कुखति च मत्- काकोसीत् कसित पु० - जनपदम दे । ष कुत्र े पु० । महति लि० । कसौद न० कवितात् सीदतचैव निर्विशङ्कन ग्टते चतुर्गु यावल कसीदास्य ततः स्मृतम्” इत्यत वृद्धिमदे : (ख) अर्थप्रयोगे, वृद्धि (सुद) जीविकायाम् “स्वार्थसामनिमित्तः यत् 'दानयहणमिष्यते । तत् कसोदमिति जेवम्” द्र मूलधनस्य यथावस्थित्य, ततोलाभाव चोत्तममया दत्त, होते च धने । श्रादित्वादच् । तत् प्रयोगकर्त्तरि वि० 1 कसौदिक लि० कसोदाय वृथै प्रयच्छति कुसीद+छन् । वृचर षिके । स्त्रियां षित्वात् ङीष् । जीविनि वालु क सुमन० क स - उमक पुष्प, फले, स्त्रीरजति, नेत्ररोगम के चा क. सुमपुर न० ( पाटना ) इति ख्याते पाटलिपुत्रे नगरेष - कान्तलोपे के सुमनष्यत । क. सुममध्ये पु० कुसुमं मर्थ्यं फलमध्ये यस्य । (चालदा ) वृचभेदे । के सुमाकर पु० इत । वसन्त ऋतौ "विद्धि मां कुसुमाकर " मिति गीता | क समागम ५० कुसुमानामागमो यत्रकाले । वहनेो क सुमाच्जन न० कुलमाकारमञ्जनं शाक । पैजामाकारे जनभेदे | [ मेव पुष्माकारत्वम् कुसुमात्मक म० कुसुममेवात्मा स्वरूप यस्य । कुडने तस्य सर्वात्तरक, समाधिप पु० कुञ्चभेषु कुचमप्रधानेषु दृच ेषु अधिपः श्रेष्ठः युगवित्वात् । चम्पकवृक्ष । [च । कुसुमायुध पु० कुतुममायुधमस्य ! कामदेवे | क ुसुमासव न० कुसुमस्य तद्रस्यासवम् । पौष्ये मधुमि, तब्जाते मय २८ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy