SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८८ ] कल संख्या ० शब्द क० भ्वा० कल गतौ संख्यायाश्च ( कल त कल नोदने (प्रेरण) चुरा० उभय० सक० सेट् । कालयति ते बची कलत् व । कल पु० कल-शब्द वथ्थ् यवृद्धिः मधुराव्यक्तशब्द े, सालवृच च । कड मदे षष्ार्थे क डस्य लः । रेतसि । अजीर्णे वि० । कलकण्ठ पु० वा : क्लान्वितः कण्ठोऽ । कोकिले हंसे, पारावते च । जातित्व स्त्रियां ङीप कलकण्ठी सेट् । कलते कलिष्ट ० रा० उभय० सक० सेट् कलयतिते काच कलकल पु० कलप्रकारः सुखवचनत्वात् प्रकारे हित्वम् । कोलाहले । कलघोष पु० कलो घोषो यस्य । कोकिले । कलङ्ग उ० कलयति किप् कल् चासौ ब्रङ्कश्चेति चिह्न, अप वादे, ताच्चादिधानां बलभेदे ( कल्कान ), ताम्बादियोगातृ अम्बादेवकारे च । I कलन पु० केतिथन्द बजति भाषते क इत्यव्यक्तानुकरणम् । लजिछाय् | विषाक्तात्रेय हते म्हगे, पचिणि च 'न कलन' भच्छवेदिति श्रुतिः । ताम्रकूटे 'कल संवेष्टनधूमपानात् स्याद्दन्तशुद्धिर्मुखरोगहाविरिति' वैद्यवे तत्सेधनात् मुखशुद्ध्यादि बक्ता । 'रूपकैर्दशभिः 6 मोक्तः को नामेत्य तपरिमाण े च । कलत्र न० गड-ष्ट्रन् गस्य कः डस्य लः । नितम्ब, भाषायाञ्च । कलधौत न० कलः मलः 'धौतोऽस्य । स्वर्णे, रजते च । कलधूत मप्यत्र । कलध्वनि पु० ६५० । कोकिले, पारावते, मयूरे च । कर्म० । मधुराब्यक्त शब्द े । कलन ५० कल-स्य | बेशस्वृच्चे | भावे ल्युट् । चिह्न, दोषे, लङ्घने एकमासिकगर्भे, ग्रहण, संख्याने, गणने ससने च, न० । 65 नात् सर्वभ तानामिति पतिः । a कलभ पु० कल - भच् । प्रचवर्षीये हतिशामक, भुस्तरवृत च । For Private And Personal Use Only कब
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy