________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- [२६]
• "अमिन कोऽश्वमेधादि कर्म या महत्पदम् । अवाय देवाः
पूज्वालतमाः कर्म देवता इत्य कलक्षणे देवे। .. कम्मधारय पु० व्याकरणोक्त अभेदावधिमा समानविभक्तिकेन पदेन घटिते समासभ दे।
. [कारके च । कभन् न के भनिन् । क्रियायाम, व्याकरणोतो. कर्तु रिटतमरूपे कभफल न० कर्मणः फलम् । कर्मविपाकजमिते सुखदुःखादौ, कम
रङ्गफले च (कामराजानेवु) । . . कभू स्त्री० कर्म कर्षणादि परिकर्म; पुण्वादिकम वा तस्य भः ।
बटभूमौ, यासंवत; भारतवर्षे च विहित कर्मावर व वर्षे - क्रियन्ते नान्यत्र ।
[प्रणीते पन्थे । कममीमांसा स्त्री०६१० । कर्मकाण्डप्रधानवेदभागविचाररूपे जैमिनि. कम्ममूल न.. कर्मणां मूलम् । कुशाण । तेन हि वैदिकादि सर्व
कर्म निष्पाद्यते । कमरङ्ग पु०म० कर्मणि भोजनादौ रङ्गो रतिर्यस्मात् रन्ज-धञ्
(कामराङ्गा) नम्बीरभेदे, तनोजने हि भोजनादौ रुचिर्भवति । कमविपाक पु० विपच्यते वि-पच-कर्मणि घञ् कर्मणो विपाकः । - शुभाशुभकर्मजन्य तत्फलभूते सुखदुःखादौ । कमेव्यतिहार पु० वि-अति-ह-घञ्। कर्मणा व्यतिहारः ३त
परस्सरकजातीयक्रियाकरण, क्रियाविनिमये च यथा यः कश्चित् येन कर्मणा इतर सम्बध्नाति, इतरोऽपि तज्जातोयेनैव कर्मणा त संबध्नाति, तयोः कम वनिमयो भवति । यथा अन्योन्य ताडयत इत्यादौ ।
[दयं कर्मकारिणि च । कमशूर पु० कर्मणि पूरः । प्रयत्न न प्रारब्धकर्म समापके, आफलोकसङ्ग पु° कर्मवि सङ्ग आसक्तिः सन्ज- घञ्। इदमहं करोमि
यमेतत् फल भोच्ये इत्याकार केऽभिनिवेशे ।। कर्मसंन्यासिन् पु० विहितकर्माणि विधानेन संन्यस्यति सं+नि+अस्
थिनि | सर्वकर्मत्यागिनि यतौ । कामसाक्षिन् पु० साचात् पश्यति नि० साची ६२० । “सूर्य : मोमो
For Private And Personal Use Only