SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [२६] • "अमिन कोऽश्वमेधादि कर्म या महत्पदम् । अवाय देवाः पूज्वालतमाः कर्म देवता इत्य कलक्षणे देवे। .. कम्मधारय पु० व्याकरणोक्त अभेदावधिमा समानविभक्तिकेन पदेन घटिते समासभ दे। . [कारके च । कभन् न के भनिन् । क्रियायाम, व्याकरणोतो. कर्तु रिटतमरूपे कभफल न० कर्मणः फलम् । कर्मविपाकजमिते सुखदुःखादौ, कम रङ्गफले च (कामराजानेवु) । . . कभू स्त्री० कर्म कर्षणादि परिकर्म; पुण्वादिकम वा तस्य भः । बटभूमौ, यासंवत; भारतवर्षे च विहित कर्मावर व वर्षे - क्रियन्ते नान्यत्र । [प्रणीते पन्थे । कममीमांसा स्त्री०६१० । कर्मकाण्डप्रधानवेदभागविचाररूपे जैमिनि. कम्ममूल न.. कर्मणां मूलम् । कुशाण । तेन हि वैदिकादि सर्व कर्म निष्पाद्यते । कमरङ्ग पु०म० कर्मणि भोजनादौ रङ्गो रतिर्यस्मात् रन्ज-धञ् (कामराङ्गा) नम्बीरभेदे, तनोजने हि भोजनादौ रुचिर्भवति । कमविपाक पु० विपच्यते वि-पच-कर्मणि घञ् कर्मणो विपाकः । - शुभाशुभकर्मजन्य तत्फलभूते सुखदुःखादौ । कमेव्यतिहार पु० वि-अति-ह-घञ्। कर्मणा व्यतिहारः ३त परस्सरकजातीयक्रियाकरण, क्रियाविनिमये च यथा यः कश्चित् येन कर्मणा इतर सम्बध्नाति, इतरोऽपि तज्जातोयेनैव कर्मणा त संबध्नाति, तयोः कम वनिमयो भवति । यथा अन्योन्य ताडयत इत्यादौ । [दयं कर्मकारिणि च । कमशूर पु० कर्मणि पूरः । प्रयत्न न प्रारब्धकर्म समापके, आफलोकसङ्ग पु° कर्मवि सङ्ग आसक्तिः सन्ज- घञ्। इदमहं करोमि यमेतत् फल भोच्ये इत्याकार केऽभिनिवेशे ।। कर्मसंन्यासिन् पु० विहितकर्माणि विधानेन संन्यस्यति सं+नि+अस् थिनि | सर्वकर्मत्यागिनि यतौ । कामसाक्षिन् पु० साचात् पश्यति नि० साची ६२० । “सूर्य : मोमो For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy