________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २७६ ]
कम्पिलक पु. कम्पिल एवं स्वार्थ कन् । (करमचा) करमभेदे । कम्प लि. कपि-र । कम्पान्विते । कम्ब गती म्ग पर० सक० सेट् । कम्वति अकम्बीत् । - कम्बल पु० कम्ब कलच् । नागभेदे सानायां, प्राधारे, समौ च । स्व___नामख्याते मेषलोमनिर्मिते यस्त्रासनादौ, जले च न० । सम्बलिन् पु० कम्बलः गलरोमरूपमानास्यस्य रमि । वृषभे कम्बल. बसि वि०।
[शकट गन्त्रीरथे च । कम्वलिवाहन० कम्बलिना वृषेण वायम् वह ण्यत् । वृष्भवाचे कम्वि स्त्री० कम-इन् बुक् च । दयाम् (हाता) वा हो । कम्बी । कम्बु पु० म० कम-उ थुक । शड्डू गजे च । शम्ब के, वलये, नलके च न०। पीवायां स्त्री०
[कन कम्बु कण्डिकाप्यत्र । कम्वुकण्ठी स्त्री० कम्युरिव कण्ठोऽस्या: कम्ब पीवायाम् । खार्थे कम्पुष्पी खी० कम्नु : शल्ड इव पुष्पमस्याः । शपुष्पग्राम् । कम्बुमालिनी स्त्री० कम्ब नां तत्समपुष्याणां मालाल्यस्याः पनि ।
शङ्कपुष्पग्राम् । कम्बोज पु० कवि-छोज । हतिभेदे, शहाभेदे “पञ्चनद समारभ्य
च्छाद्दक्षिणपूर्वतः कम्बोजदेश" इत्य क्तदेशे च । कम्बातायिन पु० कम्बु रिवातायो । शङ्कतल्यश्वेतपूर्वकाये शखचिल्ले कम्भारी स्त्री० कं जस विभर्ति कन+भ-अण् उप० । गाम्मार्थाम्
(गांभार) । कम्न लि. कम-णिडभावपचे र । मधुनेछाप्ति कामुके मनोहरे च कर पु. कृ-अप, क-अच् वा | हत, किरग, राजपाद्ये राजस्खे,
वर्षांपले, प्रत्यये, हस्तिहने, हलनचले च । किञ्चित्कोप
पदे तत्कर्मकारके । यथा कर्मकर: यशकरः । करके पु० ल-वुन । कराने, पक्षिभेदे, दाडिमो', कोविदार
वृक्ष, बकुलहले, करीरे नारिकेलास्थि च (नारिकेलेरखोल) । कमण्ड लौ पु०२० । कर-खार्थे कन्, पर्पोपले (घिल) पु०स्त्री लियां गौरी डोष करकी।
For Private And Personal Use Only