________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७.]
कन्दरोगबा स्त्री. कन्हरे उद्भवति उद+भू-अच् । मुद्रपाषाणभेदीहरू । . कन्दर्प पु० कम् सुखं तेन तल वा दृष्यति कम्+प+अच्, कम् . कुत्सितो दोऽमात् वा । कामदेवे । कन्दर्पक प पु कन्दर्यस्य कूप एवं । नीचित्रमदे । कन्दर्पजीव पु. कन्द जीवयति उहीपयति जीव णिच् अण् । __कामवईननामकष्टक्ष। . कन्दपमूषल पु० कन्दर्पस मूषल एवं | पुरुषचिङ्गभेदे । कन्दल न० कदि-कलच् । कपाले नवाङ्करे, करध्वनौ अपवादे, __कन्दलोलनापुष्पे च । कनके, युद्ध कलापे च पु० । कन्दली स्त्री.. कन्दे लीयते ली-ड, कदि-कलच् वा गौरा० डीम् । ___मृगभेदे गुल्मभेदे, पताकायाम्, पमधीजे, भूमिकदल्याश्च । कन्दलीकुसुम न० ६०स• भुभिकदलीपुष्प, छत्ताके च । कन्दवईन पु० कन्दन वईते बुध-ल्यु । शूरणे ( अोल) । कन्दवल्ली खो० कन्दादारभ्य वल्ली । बन्धाकर्कोयाम् । कन्दशूरण पु० कन्दप्रधानः शूरणः शाक० ( कोल) भूरण । कन्द पु० स्त्री० स्कन्द उ मलोपः । ( तात्रया ) खेदनीपाले कन्दुः
पक तैलपकमिति स्टतिः तण्ड लादेः भजनपानमाले च गोकुले .. कन्दुशालायामिति स्मृतिः। .
[ कुमारः। कन्दुक ४० कदि-उक। गेन्दु के “मा कन्टुकः कृत्रिमपुत्रकै वेति कन्दुपक्क लि. जलोपसेकं विवा कन्दुपात्र' पक' तण्डु लादि । ___ शुष्कतया भ्रष्टतण्डुबादौ । कन्द पक्कानि तैलेनेत्यादितिः । कन्दोट पु० कदि-फोटन् । श्वतोत्पले । नीलोत्पले न० । कन्दोत पु० कन्दे मुले उतः वेज-न । कुमुदे । . कन्धर पु०. कम् जलम् धारयति धरः । मेधे । शिरसस्य धरा ।
• यीवावाम् स्त्री० । कन्धि पु० कम् शिरो धीयतेऽस्मिन् कम्+धा-कि । पीवायाम् । कन्न न० कद-क । पातक, मूछायाश्च । कन्यका स्त्री॰ अज्ञाता कन्या कन्या+अज्ञाता कंन चिपकादि स्यात्
For Private And Personal Use Only