________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदुम्बरफला स्त्री० उडुम्बरफलावत् सर्वम् । न डत्वम् । उखल न० जई सं नाति ला-क पृषो० मि० । तण्डु लादिकण्ड ।
नार्थं काधादिरचिते द्रव्य, गुम्ग लौ च । [नेति" माधः । उदूढ लि. उदु+बह-क्क । जढे, स्थले, ते च । उदूढलोकत्रितये उहत लि. उद्+गम-न । उदित, उत्पन्ने, मईगते, उहान्न च । बहमनीय न० उद्ग म-अनीयर | धौतवस्त्रहये 'ग्टहीतपत्त्य नमः -मीयवस्नेति” कुमारः। उदाढ न० उद्+गाह-त । अतिशये । अत्यने । अतिशययुक्त वि। उहार पु० उच्च र्गायति साम उगे- टच् । सामवेदगायके। . उहार पु० उद्+ग-घञ् । उहमने ।
उगीति स्त्रो• उद्+ग-निन् । उच्च र्गाने, मावायत्ते पार्यामेदे च । उगौथ पु० उद्+ग-थक् । सामवेदावयवभेदे । उदर्य वि. उद्गुरो-उद्यमे क । उद्यते । उदग्राहित लि. उद्य ह-सिच-क्क । उपन्यते, बड्के, उदीरें, प्रत्यायिते, पाहिते, च ।
प्रशस्त वि० । उह पु. उदु+हन-अप नि० । हसपुटे, वङ्गो, वायौ, प्रशंसायां च । उहन पु० उद्+हम-अप नि ! काठ तक्षणसाधनेऽधःस्थकाछे यदुपरि
निधाय काठं तच्यते । उवषण म० उ ष-ल्यु.ट । इष्टकया (मामा) गावादिधर्षण । उहाट पु० उद् घट-णिच-छ । राजखयहणस्थाने घट्टे । उहाटक पु० न० उद्+घट-णिच-खुल् । कूपात जलोढारणार्थे यन्त्र
भेदे (घरघट) (धुरना) इतिख्याते । करण ल्थ ट् उड्वाटनमष्यत्र म. । भावे ल्य ट् उद्घाटनम् । प्रतिबन्धनिरामे, अतबन्धस्य बन्धा
परखच न.. उहात पु• उद+हम-धम । प्रारम्भ, पादस्खलने “प्राणेन प्रर्य
मारसेन अपाम: पोद्यते यदि । गवा चई निवत्त त एतदुहातल. चणम्" इत्य कलक्ष के प्राणायामाङ्ग कुम्भकनेदे, उत्तङ्ग, सुगरे, शक्ष, पन्तपरिच्छ दे च ।
For Private And Personal Use Only