________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २०८ ]
कन् | गोशीर्षाख्ये चन्दने । [चते च । ६० इन्दीपरस्य दुवे | उत्पलपत्र न ० उत्पलस्य पत्रमिव । तिलकभेदे, स्त्रीणां बसनादौ नयउत्पलिनी स्त्री० उत्पलानि सन्त्यस्मिन् देशे तेषां समूहो वा इनि | उत्पलयुक्तलतायां, कुवलयमसदाये च । [देवत्क्षेपणे । उत्पवन न० उद्+यू - करणे ल्युट् । कुशकटिकायां पविवस नला - उत्पश्य श्रि० उद्+टश-श | ऊड्ड दृष्टिकारके, उन्मुखे च । उत्पाटन न० उदु+पठ - खिच् + ल्य ुट
मलने
उत्पात पु० उदु+पत- घञ । उपद्रवे । उदु+पत-पाकमादागते प्राणिनां शुभाशुभस्वचके देवनिमित्त भूकम्पादौ ।
उत्पादक ५० ऊर्द्ध स्थिताः पादा यस्य कम् । ऋष्टपदे शरभाख्य ग जारातौ पशुभेदे तस्य पृष्ठस्थचतचरणलाई पादत्वम् । उत्-पदपिच् - एवुल् । पितरि पु० | उत्पादनकर्त्तरि वि० ।
उत्पाद गय पु० उत्पाद ऊर्द्धचिप्तपादः सन् शेते भी-ल्यु । (डिटिर)
टिट्टिभपचिणि ।
सत्पिञ्जल त्रि० उद+पिजि - कलन् । प्रत्यर्थाकुले । . उत्प्रास पृ० उदु+प्र+श्रम - दीप्तप्रादिषु वञ् । उपहासे । उप्र ना स्त्री० उद्+प्र+- च । उद्भावने कार्थालङ्कारभेदे च सा १० परि० । [ब्जने (भासा ) | उत्प्लवन न०उद्+लु ल्युट् । उल्लम्फमे, अलादेरुपरिस्थितिरूपे उन्म उत्प्लवा स्त्री० उत् जलादेरुपरि लगते -ाच् | मौकायाम् | उत्फुल्ल वि० उत्+कल - | दवानामन्योन्यविश्लेषेण विकाशिते कुरा - नादौ ।
1
उक्त पु० उन्द-व | पसादितः सत्रज्जवस्य घातस्थाने, सवज्जले चः । उत्सङ्ग पु० उदु+सन्अ- घञ् । क्रोड़े । सङ्गादुत्कान्नी त्रि० । उत्सर्ग पु० उद्+सृज - वञ् । व्याकरणोक्ने सामान्यविधाने, न्याये त्यागे, दाने, यागभेदे, अपानवायोर्व्यापारे च । उत्सर्जन न० उद्+सृज-ल्य्ट् । दाने त्यागे च । उत्सर्पण म० उदु+हृप - ल्युट् । उत्सज्य पुरतोगतो, उल्लङ्घने च ।
For Private And Personal Use Only