________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १५ ]
श्रयेसर नि• अग्रे सरति गच्छति अग्ने सूट अलुक्स. ७त० । अग्रगामिमि स्त्रियां डीम् ।
[च त्रि। अग्य पु० अग्रे भयः श्रय+यत् । ज्योभ्रातरि । प्रधाने के अब दित् गतौ भ्वादि० आत्मने ० मक० सेट् । अङ्घते । प्राविष्ट । श्रव पापकरणे अदन्तचुरादि० उभय० । अघयति-ते ।। श्रत न० चुरा. अध अन् । पामे, व्यसने, दुःखे च । । अवमर्षण लि. अघं पापं मृष्यतेऽनेन अध:पल्युट ६त। सर्व
पापनाचार्थ जम्य मन्त्रादौ । स्त्रियां डीम् ।। अघोर पु० धुर्ण-डोर । न धोरः ( शान्तः ) न० त० । महादेव ।
घोरभिने नि । भाद्र कृष्ण चतुर्दश्यान्तु स्त्री० । अघोष पु० घुष-धज न० त० । वर्णोचारणवाह्ययन विशेषे ।
च खयां यमः खया+क+पौ विसर्ग: शर एव च । एते श्रामानप्रदानाः अघोषाश्च विव एष ते इति शिक्षोतदिशा खयादि
वर्णामारुच्चारणप्रयत्नः । अन्नर पु० न हन्ति सृष्टिकत्वात् न-हन-यक निपातनात्
साधु । प्रजापतौ। न हन्यते स्त्रीहत्याया निषिद्धत्वात् ।
स्त्रियां गवि तु स्त्री० । अङ्ग (नक ) संख्याकरणे चिङ्गयुक्तकरणे अदन्तचुरादि० उभ. सक.
सेट । अकय-ति-से आञ्चिक-त्-त । अङ्कापयति ते इति केचित् । अङ्ग पु० अङ्क पत्र । दृश्य काव्यविशेषे अङ्क इति प्रसिद्ध नाटकपरि
कदे, पर्वते,चिग रेखायां,युद्धभूषण,समीपे च | क्रोडे तु अस्त्री अङ्कति पु० अन् च (गतौ) अति कुत्वम् । वाते । पूजनार्थत्व कर्मणि
अति । ब्रह्मणि अग्नौ च । अग् निहोत्रिणि त्रि । स्त्रियाम् अङ्कती। च ।
मङ्कनी । चिङ्गकरणमाले न । अन त्रि. अङ्क ल्युट् । अङ्कनसाधनद्रव्य दागनीति प्रसिद्ध स्त्रियाअसपालि (लो) स्त्री पा-अलि अङ्क- पालि ६त ० वा डीम् । क्रोड़
प्रान्ने । अङ्खन पालयतीति अङ्क-पालि । उपमातरि (पाइमा) इति प्रसिद्धायाम् । ऋकस्य पालिरिख त । ग्रालिङ्ग ने च ।
For Private And Personal Use Only