________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३०१ ]
उक्षन् पु० उत्त-कनिन् | हो, भौषधौ च । सेचनकर्तरि वि.. उख गतौ वादि० पर सक० सेट । बोधति औखीत् उयोस । उख गतौ दित् मादि० पर०स० सेट, उहति औहोत् । उखा लो० उख-क | पाकपाले पिठरादौ ( हाड़ि)। उख्य वि. सखायां स्थानां संस्कृतं यत् । स्थालीपक मासादौ । । उन पु० उच-रक गठान्नादेशः । महादेवे, वायुमूर्ति धारिणि शिव
शत्रियात् जढायो दायामुत्पत्रे सङ्कीसवल, (आयुरी), उपगुणत्वात् शोभाखमहरू, केरलदेश क्रूरसंजो “उमा पूर्व मषानका" इति ज्योतिषोले मजनसमुदाये च पत्रानामास्य विषे न०। उत्कट नि । बचायां, यवान्यां, धन्दा, उपजाते: स्त्रियां च
स्त्री. टाप । उग्रकाण्ड पु० उयः कागजोऽय । (करेला) कारविल्ले वृक्षों दे । उग्रगन्ध पु० उपः गन्धः पुष्य ऽस्य | चम्मके, कटफडे, अजयचे
सराने च । हिङ्गा बि म० | उत्कट गन्धाधे त्रि० । यवान्याम् वचा
याम, अजमोदायाच स्त्री. टाप । उग्रचण्डा बी० उपा चण्डा कोपमा कम । देवीभ दे । उग्रतारा स्त्री० उपादपि भयात् तारयति भक्तान् । तारारूपायां देव्याम् ।
[ रसाधनुष्क नि:। उग्रधन्वन् १० उयं धनुर्यस्य ब०अनङ समा० शिवे शके भनु भिउग्रमासिक लि. उपा दोष नाशिका यस्मदोर्षमासिके। . उग्रश्रयस् पु• उपम् उत्कटं ऋतिधर श्रमः कर्ण यस । रोमहर्षणसत पौराणि के खते ।
ख्याते पे । उग्रसेन पु• उया सेनाऽस्य । यदुवंश्ये बाइकनामके कंसस्य जनकत्येक उच समवाये दि. पर०क० सेट् । उच्चति औचत्-छौचीत् । उचित लि. उच-कवच-कितच् वा । न्य, परिस्तेि युक्त। उच लि. उशिष्य बाहू चीयत नदु+चि-र । सचते । उचटा स्त्री० उद्+चट-अन् । लशुन दे, गुञ्जायां, चूडालायाम, भ.
म्यामलक्या, नागरमुसायां, दम्भ (चेचुया) चबायाश्च ।
For Private And Personal Use Only