________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १४३ ]
Acharya Shri Kailassagarsuri Gyanmandir
[प्रतिरूपकम् काव्य०
i
प्रदः । असि पु० कास- - दीप्तौ च पणे वा इन् । व्यसिक्नी स्त्री० सो- सिता केशादी
खड्गे । त्वमित्यर्थे विभक्तिशुभ्रा जरती तद्भिवा टा
नादेशः ङीप् च ] व्यन्तःपुरचारिण्यामटवायां प्रेष्यायाम्, नदी[यत्र । गण्डोपधाने ।
भेदे च । अतिगण्ड पु० प्रस्यते त्रिभ्यते यस-इन् असिः चिप्नो गण्डो असित पु० सितः शुभ्यः विरोधे न० त० । शुभ्ववभिन्न तद्दिरु कृष्ण । तद्दति लि० । कृष्णपक्षे पु० | नीलोषधौ, अन्तः
L
पुरचारिण्यामटड्डायां प्रेष्प्रायाञ्च स्त्री० टाप् । असितकाङ्क्षि'स् पु० अस्तियति णिच् - ख ुल् सा अचिरौंः शिखा यस्य । वह्नौ तकिखासम्बन्ध ेन हि सर्वेषामसितत्वम् । असितफल पु० प्रति कृष्ण फलं यस्य । मधुनारिकेले ! [कन् असिदंष्ट्र ५० व्यसिरिष तीक्ष्ण दंष्ट्रा यस्य । मकराख्ये यादसि | साथ असिद्ध त्रि० सिद्धोनिष्पन्नः पक्रश्च न० त० । अपर्क, चानिष्यन्ने च म्यायमते व्याश्रयासिद्धत्वादिभिस्त्रिभिर्दोषैर्दुष्ट हेतौ यु० | असिद्धि स्त्री० सिध- क्तिन् नष्त० । अनिष्पत्तौ, अपाके, न्यायमते श्रयासिद्धिप्रभृति विविध हेतुदोषे च ।
असिधाव पु० व्यति खड्गं धावयति मार्ज्जयति भाव- अणू | - स्वाणां मार्ज्जनकरे । एवुल् । व्यसिधावकोऽप्यत्र । असिधेनुका स्त्री० असिर्धेनुखि यस्याः वा कम् । त्वेन तद्दत्सतुल्यायाम् छुरिकायाम् ।
असिपत्र (क) पु० सिरिव तो पत्त्रमस्य वा कप् । गुण्डनामकरण च । चाभिरेव पत्त्राकारो यत्न । असेः पत्नमित्राच्छादकम् । खड्गकोषे न० | असिपत्रवन न.
सिरिव पत्रमस्य तादृश वनम् । नरकभेदे "यस्विह वै निजवेदपथादनापदि कापगतः पाषण्डञ्चोपगतस्तमसिपत्रवन' प्रवेश्येति” भागवतम् । असिपुच्छ ५० व्यतिरिव धारायुक्तः पुच्छोऽस्य । शिशुमारे जब
[जन्तुभेदे ।
For Private And Personal Use Only
12
सेर्धेनृतुल्य -
इक्षु हते, नरकभेदे ।