SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १४३ ] Acharya Shri Kailassagarsuri Gyanmandir [प्रतिरूपकम् काव्य० i प्रदः । असि पु० कास- - दीप्तौ च पणे वा इन् । व्यसिक्नी स्त्री० सो- सिता केशादी खड्गे । त्वमित्यर्थे विभक्तिशुभ्रा जरती तद्भिवा टा नादेशः ङीप् च ] व्यन्तःपुरचारिण्यामटवायां प्रेष्यायाम्, नदी[यत्र । गण्डोपधाने । भेदे च । अतिगण्ड पु० प्रस्यते त्रिभ्यते यस-इन् असिः चिप्नो गण्डो असित पु० सितः शुभ्यः विरोधे न० त० । शुभ्ववभिन्न तद्दिरु कृष्ण । तद्दति लि० । कृष्णपक्षे पु० | नीलोषधौ, अन्तः L पुरचारिण्यामटड्डायां प्रेष्प्रायाञ्च स्त्री० टाप् । असितकाङ्क्षि'स् पु० अस्तियति णिच् - ख ुल् सा अचिरौंः शिखा यस्य । वह्नौ तकिखासम्बन्ध ेन हि सर्वेषामसितत्वम् । असितफल पु० प्रति कृष्ण फलं यस्य । मधुनारिकेले ! [कन् असिदंष्ट्र ५० व्यसिरिष तीक्ष्ण दंष्ट्रा यस्य । मकराख्ये यादसि | साथ असिद्ध त्रि० सिद्धोनिष्पन्नः पक्रश्च न० त० । अपर्क, चानिष्यन्ने च म्यायमते व्याश्रयासिद्धत्वादिभिस्त्रिभिर्दोषैर्दुष्ट हेतौ यु० | असिद्धि स्त्री० सिध- क्तिन् नष्त० । अनिष्पत्तौ, अपाके, न्यायमते श्रयासिद्धिप्रभृति विविध हेतुदोषे च । असिधाव पु० व्यति खड्गं धावयति मार्ज्जयति भाव- अणू | - स्वाणां मार्ज्जनकरे । एवुल् । व्यसिधावकोऽप्यत्र । असिधेनुका स्त्री० असिर्धेनुखि यस्याः वा कम् । त्वेन तद्दत्सतुल्यायाम् छुरिकायाम् । असिपत्र (क) पु० सिरिव तो पत्त्रमस्य वा कप् । गुण्डनामकरण च । चाभिरेव पत्त्राकारो यत्न । असेः पत्नमित्राच्छादकम् । खड्गकोषे न० | असिपत्रवन न. सिरिव पत्रमस्य तादृश वनम् । नरकभेदे "यस्विह वै निजवेदपथादनापदि कापगतः पाषण्डञ्चोपगतस्तमसिपत्रवन' प्रवेश्येति” भागवतम् । असिपुच्छ ५० व्यतिरिव धारायुक्तः पुच्छोऽस्य । शिशुमारे जब [जन्तुभेदे । For Private And Personal Use Only 12 सेर्धेनृतुल्य - इक्षु हते, नरकभेदे ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy