SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ अष दीप्तौ अक० गतौ, पहणे च सक० वादि० उभ० सेट । अपति . ते यापीत् प्राषिष्ट । अषडक्षीण लि० न सन्ति घडलीणि त्रोलेन्द्रियाणि यत्र छ । टती यजमकर्णाश्रुते दाभ्यामे कते मन्त्रादौ । अषाढ़(ड) पु०वषाद(पाड़) या युका पौर्णमासी भाषाढ़ी (शाडी) मा यल मासे श्रण वा हसः । वैशासादिसत तीये चान्द्राषाढ़मासे । वाषाढी पूर्णिमा प्रयोजनमय प्रयोजनार्थे अण । ब्रह्माचारिधाय दण्हे, तस्य हि वाषाढ़पौर्णमास्यां विहितकोपयो गित्वात् धागाडः प्राधा(डो)ढोऽप्युभयन । अषाढा(डा) स्त्री० पाठिः साहन सह-णि+किन ढवम अर्थ .. प्राद्यच् न०० पृषो• वा इत्वम् । अश्विन्याधिके पूर्वादिके विश, उत्तरादिके एकविंशे च नक्षले। अाशाखाप्यत्र । अष्टक न० घटौ अध्यायाः परिमाणमस्य अष्टन्+कन् । पाणिनेरा " ध्यायीपन्थ, प्रतेप्रकमष्टाध्यायात्मको परम्व दांशे च । अष्टका स्त्री० अनन्ति पितरोग्यां तिथौ अश-तकन् । "ट का त .. समाख्याता सप्तम्यादिदिनत्रयम् प्रकलणणे' सप्तम्यादिदिनलये, पौषमाधफाल्गुनामां कृष्णाष्टम्यां, "अष्टका. पिटदैवत्ये" इत्यना दिपाठात् न त्वम् । तहितित्राग्रे च । .. अष्टन् लि० बहु• यश-व्याप्तौ कमिन् उट् च । संख्यामेदे । अष्टपदिका स्त्री॰ अष्टस दिशु पादा अस्थाः अन्त्यसोपः डोपि पद्भावे संज्ञायां कन् बखः । (हापरमालि) लतायाम् । अष्टपाद पु० टौ पांदा वय बया कान्त्वलोपः । मगविशेषे, शरमे, लूतायाञ्च । अष्टपादोऽयत्र । अष्टमङ्गल पु० अष्टम स्थानेषु उरःखुरचतुष्टयपुच्छमुखपृष्ठस्यकेशेषु .. वेतरूपात्मक मनसमख । तापवायत । काष्टामा । । मङ्गलद्रव्याणां समाहारः । "बोकेमिनु मङ्गलान्यष्टौ ब्राम... पोगौर्हताशमः | हिरण्यं पपिरादिस्य आपो राजा तपाष्टम इतवन घु अष्टन द्रव्येषु। ७ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy