SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३६ सप्ततारात्मकत्वेऽप्यसा: योगकारकतारान्तराभावात् , परसरमलनम् अश्विन्यवधिनवमतारायाम् । म्लेषः बालवार विशेष सम्बन्धी वा म०५० । सदहिते लि० । श्रश्व पु० अश्-कन् । घोट के । [ख्य च । श्रखकन्दिका स्त्री० अश्वस्य मेदमिव कन्दोमूलमस्थाः । अश्वगन्धाअखकर्म पु० अश्वस्थ कर्णव पलमस्य । खनामख्याते सालक्ष । साथ के प्रश्वकर्स कोऽप्यन । [सचरे घोटक दें। खराश्वजोऽन्यत्र । अखखरजपु० अश्वश्च सरीच, अश्वी च खरच वा ताभ्यां जायते बदायः । अखखुर पु० अश्वस सुरमिव खुरं मूलमस्य । (नखीति) ख्याते गन्ध द्रव्ये । अपराजितायाम् स्त्री० । अखगन्धा स्त्री० अवय गन्ध एकदेशोमेदामिव मूलमयाः । वराह कसतल्यपत्र खनामख्याते जुक्षभदे। [नायकत्वात् । अखन ३० अश्वं हन्ति हन-टक् उप०स० । करवीरको तस्याश्वअखतर पु० तनुरश्वः अश्व+तनुत्व टरच् अश्वायामश्वेनोत्पनत्व ऽवत्व तस तनुत्वञ्चान्यपिटकत्वात् । गईभेनासायासुत्पत्र, खचरेऽधि शेषे, सर्पभेदे च । जातित्वेन स्त्रियां डीम् । अखत्थ पु० न शुचिर शाल्मलिहक्षादिवत् तिछति स्था क पु०नि०॥ खनामख्याते पक्ष, गई भाण्डष्पक्ष, चिरमस्थायित्वात् संसाररूपे - हो च "खमूलमधःशाखममुख प्राहरव्ययम्" इति गीता । अखपाल पु० बयान पालयति पा+णि-लन् अण् । घोटकर चके । खल् | अपमारकोऽप्यत्र जले न०। अखपुच्छो स्त्री० अशुस्य पुच्छमिव केशरोऽस्य । माषपणोंडा । अशबाल पु० अस्य बाल: केशरव तदाकारपुष्यत्वात् । (क्याशा) प्रति खाते का । ६त । अशुख केथे । अशुमार पु० अशुमारयति म-णिच् अण् । करवीरे । एषु ल । अनमारकोऽयल । [षाकारान्वान किचरे । स्त्रियां डीए । अंशुमुख पु. अशुख सुखमिव मुखमय । अथाकारसचे पुरुअशुमेध पु० अयो मेध्यते हिंसतेऽल मेध-घञ् । यचभे दे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy