________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३०४] स्काल प• फल-घञ् । स्फूहो। स्फिग्धातन पु • फिच घातयति इम-खार्थे णिच-ल्यु । कट फले । स्फिच् ती स्फायडिच् । कटिपोधे, तर स्थे वातजे गभेदे च । स्फिट वृतौ हिंसे घनादरे च . उम• पक सेट । केटपति ते
अपि स्कटत् त। स्फिर त्रि. स्काय-किरच । प्रचुरे, वृद्ध च । स्फात लि• स्फाय-क स्फोभायः । छह-समझे च । स्फुट भेदे चु० उभ० सा० सेट् । स्फोटयति ने अपुस्फ टत् त । . स्फुट विकाशे वा• प० अक० सेट । स्फति उस्फत् अस्फोटीत् । स्ट विकाशे तु० कुटा०प यक सेट । स्फटति राम टीत पुस्फोट । स्पाट विदलने भ्वा० यात्म० अका सेट् । स्फटते च,स्फे टिष्ट । स्फुट हावे चुरा० उभ• उ.क. सेट । दित् स्फ गट यति ते अपुस्कु ण्ट त् त ।
[आपुस्फ टत् त । स्फट हिंसे चु० उभ• सक० मेद प्रायेणाङ पूर्ण: । आस्कोटयति ते साट विकाशे अद० . उभ• सक० सेट् । स्फटयति ते अपुस्फ टत् त साट त्रि• स्फुट-क । विकशिते, व्यक्त , भिन्न, शुक्ल च । ज्योति.
धोक्लेघु मेघादिराशिघु अंश विशेषस्थितेषु सूर दिरहेघु पु० तेषां तत्तदंशकलादिषु गतौ स्त्री० । उत्प्रे चाया द्योतने न० । सर्प
फदायां स्ती। एक टन न• स्फुट ल्युट । विकशने, विदलीभावे च | फटबन्धनी स्त्री० एफट बन्धनं यस्याः गौ। डीघ । कपोतपद्याम् । फ टित वि० स्फुट-न । विकशिते, भिन्ने “दगधे या स्फटितेऽथ ____ ति” पुराणम् व्यकीकते, परिहासिते च । स्या टि(टी) स्तो० स्ट-इन् वा डीप । पादस्फोटरोगे (फोड़ा) . कर्कशीफले च (फुट)। . स्फ अनादरे चु० ख० सक० सेट् । स्फ दृयत ते अस्फ दृत् त । रूफ ड़ वरणे उ० कु. पर० स० मेट् । स्फ डति अस्फ डीत् पुस्कोड़। स्रूड विकाशे भ्वा० आत्म० अक० सेट् पदित् । स्फुण्डते अस्फ ण्डिष्ट ।
For Private And Personal Use Only