SearchBrowseAboutContactDonate
Page Preview
Page 1300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२८८ ] सौक नि स्वस्खे दम् अमान वृद्धि वात् पूर्व प्रौत् । आत्मसंवन्धिनि । सौवग्रामिक लि. स्वपामे भवः ठक् न वृद्धिः वात् पूर्व प्रौत् । ख यामभवे पदार्थे । सौवर्चल न• सुवर्चलदेशे भवम् कण | कृष्ण लवगणे । सौवणभदिनी स्त्री. सुवर्णस्य विकारः अण सौवर्णमिय भिनत्ति . काशते भिद-णिनि । प्रियङ्गौ । सौवस्तिक पु • स्वस्तिकरणे कुशल : ठक न वृद्धिः वात् पूर्वोत् । पुरोसौविद पु • सुविदन्ति सु+विद-क खार्थे ऽण् । अन्न युररक्षके । सौविदल पु० सुष्टु, विदन्न' विद्वांसमपि लाति ला-क स्वार्थे ऽरण ! अन्तःप ररक्षक। सौवीर पु. सुषु वीरो यत्र सुधीरो देशभेदः तत्र भषः अरण । स्रोतोऽ ञ्जने । काञ्जिके वदरे च न० स्वार्थे कन् ! कानिक भेदे न. यदरवृच्च पु.। सौवीरसार ५० न० कर्मा । सोतोऽसने । सौवीराजन न• सौवीराख्यामञ्जनम् । अञ्जनमें दे 'सौवीरन्तु यवैरामः पक वा निस्तु षैः कृतम् । गोनैरपि सौवीरमि' त्याहाको अञ्जनभेदे। सौष्ठव न० कुष्ठ भद्र तस्य भाव : अ टिलोपः। यातिशय्ये 'स सौष्ठवौदार्य विशेषशालिनी नि”ति भारथिः । सौहाद न सुहृदो भावः अण् । र हे, मिक्तत्वे च । सोहित्य न• सुहितस्य तृप्तस्य भायः यज । टप्लो, 'नातिसौडिय माचरेदिति' म तिः । सौहृद न० रुहृदो भावः अप । मित्चत्व बन्धुतायाम् । स्कद उत्त्य गती, अक• उद्धृतौ, आप्लावे च सक० स्वा० या सेट रदित् । कन्दते अस्कन्दिष्ट । । वन्द समाहारे अद• चु.उ.सक सेट् । स्कन्दयति ते अचस्कन्दत् त । स्कन्द गतौ शोषण च बा• पर० सक• अनिट । स्कन्दति अस्क' दत् अस्कानमीत् । स्कन्द पु • स्कन्दते उत्प्त त्य गच्छति अच। कार्तिकेये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy