________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
[ १२७३ |
कर्त्तरि सुनिभेदे, तत्कृतयन्ये च । सुन्दरवते वि० | 'देवाण सुसेन तरकस्यो नेति, नैषधम् ।
सुश्लिष्ट लि० सुक्ति | संयुक्त दृमिलिते ।
सुषम पु० सुन्दरः समः प्रा० चत्वम् | शोभने, समे च परमायां शोभायस्तो [कृष्णजीरके च ।
,
सुषत्री स्त्री-सु-पु-अच् गौ ङीष् । कारवेल्ल े, क्षुद्रकारवेल्ल, जीरके, सुषमन् त्रि० सुष्ठ, खाम यस्य सुपामादि षत्वम् । सुसान्त्वने स्त्रियां
वाडा ङीप च ।
Acharya Shri Kailassagarsuri Gyanmandir
सुषिस्त्रो० शु इन् ट० शस्य सः । शुचौ छिद्र ।
सुषिर न० शुत्र तिरच् पृ० शङ्खमः । छिद्रे |
सुपौम पु० सुष्ठ, सोगा यस्य । शीतलन्सर्शे । तद्दति, मनोशे च । वि सुषुप्त न० स व भावे 'यत्र सुप्तो न कञ्चन कामं कामयते न
J
कञ्चम स्वप्न ं पयति तत् सुषुप्तमिति श्रुत्युक्त ज्ञानशून्यावस्याभेदे । कर्त्तरि । तदवस्थान्विते त्रिः ।
सुषुप्तिसु + प-- क्तिन् । पुरीतति नाड्यां मनसः संयोगरूपे सर्च' ज्ञानम्शून्ये बेदान्तोक्त सर्वपदार्थशून्ये च अवस्थाभेदे 'सुषुप्तिकाले सकले प्रतीने' इति श्रुतिः |
सुषुम्ना स्त्रो० सुए, इत्यव्यक्त शब्दं स्नायति यत्र म्ना क । तन्त्रोक्त - मेरुदण्डबाह्यस्य दूडाविङ्गलानाद्योर्मध्यस्ये हृक्ष्ये नाडीभेदे ।
सुषेण पु० गु, नयति सेां करोति काच् षत्वम् । करमई के ( करमचा) वेतस े, चिकित्सके वानरभेदे च, लिति स्त्री॰ ङीप् । कन्॥ तदूप्त स् । कृष्णत्रिति स्वी० ।
d
स ुर् अव्य॰ सु + स्था कु । अतिशये, प्रशस्ते, सत्य च ।
}
स ुसंस्कृत वि० सु + सम्+क्त क्त सुम् च । प्रयत्नेन टतादिनानाद्रव्ये
पक व्यञ्जनादौ ।
सम्पद स्वी० प्रा । सौभाग्ये मुष्ठ सम्पद् यस्य । सुसम्मृद्ध लि० !
J
1
सुसार पु० सुष्ठु सारोऽस्य । रक्तखदिरे ।
२०७
For Private And Personal Use Only