________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२६० ]
सुदूर वि• प्रादिः । यतिदूरे । सुद्युम्न पु० वैवस्वतमनुपुत्वे । सुधन्वन् लि. सुरु, धतुर्यस यनङ । सुन्दरधनुर्जरे। राज यथेषे,
धनन्ने नागे, विश्वकर्माणि च पु० । सुधर्मन् सी• + मनिन् । देवसभायाम् । खुटुम्बिनि पु। . सुधर्मात्री सुष्ठ धर्मो यस्याः तमिच समा० या छाप । देवसभा.. याम् । गौ० डीप । सुधर्मा गीत्यन्यत्र ।
सुधा स्त्री॰ मुत्रु धीयते पीयते अर्थ ते वाधे, धा याक । अमृते । लेप... नद्रव्ये (कलि चुन) मूर्वायाम्, स्नु हां, गङ्गायाम, इष्ट कायां, नि. द्युति, रसे, जले, धालयाम् हरीतक्याम् मधु नि , शाल पाच । सुधांशु पु • सुधेवालादकाः अंशवोऽस्य | चन्द्रे, कपरे च । सुधाका
रादयोऽन्यत्र । सुधांशुतैल न० सुधाएना कप रेण यासितं तेलम् । कप रवासिते तेले । सुधांशुरत्न म० ६त । मौक्तिके नस्य चन्द्रप्रियत्यात्तथा त्वम् । सुधाङ्ग घ • सुधेयाम्यायनमङ्गमख । चन्द्रे, कपरे च । सुधाज़ोविन् पु० सुंधां लेपनद्रव्यमाजीवति श्रा--जीव-णिनि । पल- गण्डे (राज)। सुधाधार पु० ६त । चन्द्र, करे, अमृताधारपाले च। सुधानिधि पु. सुधा निधीयतेऽव नि+ धाकि । चन्द्र, कर्पूरे च । सुधापयस् प सुधा लेपनद्रव्यमिय शुभ्र पयो निर्या सोऽस्य । न हीटो। सुधाभुज पु • सुधा भुक्तवान् भुज-भते क्रिप । देवे। सुधाभृ(सूर)ति पु. सुधा धियते पुष्यते सूयते वाऽनेन भ-सवा
लिच । यज्ञ, चन्द्र, कर्पूरे च । सुधामय न० सुधात्मक लेपनद्रव्यात्मक वा प्राचुर्ये भयट । राजभवने
सौधे । मनवदासादकवाक्यादौ नि । स्त्रियां डीप ।। सुधामोदक पु• सुधेब मोदयति सद णिच-एछु ल । यवासशर्करायाम्,
कपूरे च । सुधार्षिन् , सुधां वप्रति दृष-चिनि ! चन्द्र, कर्पूरे, नमणि च ।
For Private And Personal Use Only