SearchBrowseAboutContactDonate
Page Preview
Page 1241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२२८ सहारोग्य वि० सह आरोग्य व रोगशून्ये । सहासन न• सह आयतेऽत्र लास ल्युट । एकासने । सहित वि. सम्यक हिरा: ४. समोऽन्त्यलोपः | सम्यगहिते सहभ ___ या इट , सह-इतन वा । समभिव्याहृते । स्त्रियां डीप । सहिट वि० सह-तच या इट । सहनशीले । दूडभावे । सोढायल सवित्र न• महातेऽनेन सह-इन । सहनसाधने धर्म भेदे ! सहिप्स लि. सह-इष्णु च । सहनशोले ।' [यिरुधर्मवयसहने । सदिया ता स्त्री. सहिष्णोमो वः सस् । क्षमायाम् शीतोष्णादिसहदय लि. सह-हृदोन । प्रशस्तचित्ते, काव्यार्थभायनाधीनपरिपक बुद्धौ ‘सहृदयधुरीयाः कतिपये' इति रसगङ्गाधरः । सहलेख पु० हृदयम्य लेख: काल ध्यकरणं हद्भाव: सह हृल्ले खेन । ___ पिचिका व हृदये अब यस्मिन् प्रजायते । सहल्ले खन्तु विज यमित्य क दूषितान्न । सहोला स्त्री सह उक्तिः । सहकथने, एकोको, सह शब्दकोक्तियल । अर्थालङ्कारभेदे । शालायाम् । सहोटज पु. न० सहते आतपाधव सह अच कर्म• । सुनीनां पर्णसहोढ़ पु० सह ऊटा येन । 'या गर्भिणी संस्ति यते जाता जातापि या सही। बोट: स ग भवति महोढ दूनि चोच्यते' इति मन के अज्ञात गर्भायां परिणीतायां सियां जाते पुत्रभेदे. महोटः सन् जायते जन-ड । सहोढ जोऽप्य तार्थे । [ही । सहोदा न राह समानदर यस्य । एक गर्भजाते घातरि । भगया सय २० सहा धस्य भावः यत् नि । साहाय्य, 'तत्रार्थे सहा मकरो दिति' पुराणम् सह भाले यन्। यारोग्य, साम्ये मातशे च । कमणि यत् । सोडव्ये नि पुनारत्वदेशसनीय थे पर्वतभेदे एक है। सा स्त्री॰ सो-ड । गौ थी, लक्ष्ायाञ्च । सांगव्य न० संख्याय तेऽल संख्या सम्यगमानं सायल ऋण । सस्पगदर्शने 'एषा तेऽभिहिता सांव्ये इति गीता संख्यां सलपक या दपदार्थाना For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy