________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १२२६]
ने
सव्यसाचिन् पु० सव्येन वामेन मचति सच णिनि । चन्तु सञ्येष्ठ पु० सध्ये तिष्ठति स्था-क अलुक् स अम्बटादि• षत्वम् । सारथौ
बारथौ 1
Acharya Shri Kailassagarsuri Gyanmandir
सत्र्येष्ठ पु० मध्ये तिष्ठति स्था छन् किञ्च अलुक ्मस॰ षत्वम् । समस्या स्त्री सह सम्झेन | नागदन्त्य म् । मस्ययुक्त लिए । ससत्वा स्त्री० सह सत्वेन । गर्भवत्यां स्त्रियाम् प्राणयुक्त लिन
,
असत्वेषु गते`ष्विति मनुः |
ससन न० सस-व्हिंसने ल्युट् । यज्ञार्थं पशुहनने ! सस्य न० सस यत् । वृचादीनां फले वेलगते धान्ये च | सस्यसंवर पु० सस्य दृणोति सन् + यत् । शालष्टते । सस्यसंवरा पु० सस्यं संष्टयोति स + ट ल्यु । श्रश्वक
सह ग्रव्य सह-चच् । साहित्ये, साकल्ये, साहक्षेत्र, योगा, विद्य मानत्व, सम्टड्डौं, सम्बन्ध, सामर्थे च ।
सह पु° सहते सह अच् । अग्रहायणनामे भारादिसहिष्णौ लि सहकार पु० सह युगपत् किरति सौरभम् दूरादौ कु ण् । रामिसौरभान्विते ग्राम् । भावे घञ सहकरणे पु०
सदू -
1
सहकारिन् वि० सह सम्भूय करोति काव्य पिनि । हेतु भेदे ख
जिन स्वरुप कारके देतौ ।
सहगमन २० सह + गम ल्युट् । सहमरणे, सह गनने च | सहवर पु० सह चरति चर-अच् । पोतयां नील ि प्राञ्च । वयस्य, प्रतिजन्यके, सहाये, अनुचरे च नि 'सहचरमहस्त्रेति, कुमारः खियां ङीप् ।
सहचरी स्त्री सह चरति घर ट । पोतगटांसह चरति धर्मस् चर-ट । धर्म व्यम् ।
•
सहज पु० सह जायते जन-ड । सहोदरे, निसर्गे च स्वभाव मिझे 'सहजप्राकृतावपीति माघः सहोत्थिते च त्रिः ज्योतिषोत जन्मलग्नात् तृतीयस्थाने न० ।
For Private And Personal Use Only
सहजमित्र न० सहज स्वभावसिद्दम् प्राकृत' मित्रम् । भागिनेयादौ सत्र जारि पु०वसृजः स्वभावसिङ्गः श्ररिः । सापत्ना रपित्रव्यपुत्त्रादौ !