________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२२३ ]
सर्वनाम पु० सर्वेषां नाम | व्याकरणोक्ने कार्य विशेषार्थ कतमंचावति
___ सर्वादिशब्दभेदे। सर्वभक्ष स्त्री. भक्ष-अण उप । व्यजायाम् सर्वभक्षके लि। सर्वमङ्गला स्त्री सर्वाणि मङ्गलान्यस्याः ५ व• । दुर्गायाम् । समय लि. समकः मयट । सर्वात्मके । परमेश्वरे पु० । सर्वमुषक पु० समुष्णाति सुष-उकन पृ. । काले।। सर्वरस पु० सर्वोरसमयः । (धुना) शालरसे वीपादेर्वाद्ये, पण्डिते च।
कर्म । लवणे रस । सवरसोत्तम पु: कर्वेषु रसेन उत्तमः । लवणे रसे।। सवरात्र पुः सर्वा राषिः यच समा० । रामानान्नाः पुसीति पुस्वम् ____ सकलरात्रौ। सर्वरी स्त्री सृ-वनिप डीप र च । रालो । सर्वत्त परिवत्त पु० सय नां परिवर्तों यत्र । वत्सरे । सर्वना(ली) स्त्री० सर्व लाति ला क वा गौरा. डीप । तोमरान सर्वलिङ्गिन पु० सर्वेषां लिङ्गानि सन्त्यस्य पनि । वेदविरुवाचारिणां ___ बौद्धादीनां लिङ्गवत्स पाण्डेघु । सवलोह पु. सर्व लोहमयोऽवयवो यस्य । सोहमये वाणे । सर्ववणिका स्त्री० सर्व वर्ण यदि वण-ख ल अत इत्वम् । गाभारी;
७
सर्वविद् पु० सर्व वेत्ति विद किम् । परमेश्वरे । सर्वज्ञातरि वि. सर्ववेद पु.सर्वे मेदा अधीतत्त्वे न सन्न्यस्य च । सर्व वेदाध्ययनकर्तरित
विद-अण उप० । सर्व वि। . सर्ववेदम पु० सर्वाणि धनानि वेदयते लाभयते पात्राय ददाति विद... . माझे णिच्-असि । सर्वस्वदक्षिणकविश्वजिनामक यागकर्तरि । सर्ववैशिन् पु० सर्वेषां वेशो धार्य व नास्तास्य इति । गटे । सर्वसङ्गत पु० सर्व सङ्गतमुचितं यस्य । पष्टिधान्ये । सर्वलोचिते: . वि।
[ सैन्यसब्जीकरणेन युजयालायाम् । सर्वसबहन न. सर्वेश मन्त्रहनं अर्थ सब्जीकरणं यन। सर्व
For Private And Personal Use Only