SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२१६ ] सम्यगज्ञापने 'स्थितस्याभिमुखीभावमा सम्बोधनं विदुः । प्राप्ताभिमुख्यः पुरुषः क्रियासु विनियुज्यते इति व्याकरणोके अन्यलास कसाभिमुखीकरणाय · अभी क्रियास विनियोगाय ज्ञापना दिरूपे व्यापारे च । समाली स्त्री सम्यक भलते सम्+भल-अच् गौ डीघ । कुट्टिन्धान .. परपुरुषेण सह अन्यस्त्रिया योजयित्वाम् । सम्भव पु० सम्+भू-अप । उत्पत्तौ, प्राधेयस्याधारे समावेशमयोग्यत्व रूपे व्यापारे, उत्कटसन्देहे च अपादाने अप् । हेतौ । कर्तरि । अच् ! मेल के लि। सम्भव्य पु • सम् भू-कर्तरि यत् । कपित्थे , सम्यगभाविनि लि. समभाव प.सम्+भ-धज । परिपूर्ण तायाम्, समहे, सामग्रमाञ्च सम्भावन न० सम्+भू-णिच-ल्युट । अर्थालङ्कारभेदे, व्याकरणोनो क्रियासु योग्यताध्यवसाये लिङथभेदे, उत्कटकोटिक संशयरूपे ना नभेदे च युच् सम्भावनापि उक्कार्थे स्वी० । सम्भावित वि० सम्+भू-णिच-क्त । सम्भवयुक्त पदार्थे । सम्भाषण न० सम्+भाष-ल्युट । सम्यककथने च परस्पर कथने च सम्भिन्न त्रि० सम्+भिद-न । विदलते भेदान्विते सम्यग् विकसिते , 'सम्मिन्नसुकुल' इति वेणीसंहारः । सम्म ति स्त्री सम्+भू-त । विभवे. इश्वरवैश्वर्य में दे च । 'सम्मति य उपासते' इति श्रुतिः । सम्म यसमुत्थान न० सम्भूय+मिलित्वा सम्यगुत्तिछन्त्यनेन । मिलित्का बणिजां बाणिज्यादिकर्मकरणे विवादों दे सम्भ,ति स्त्री सम्-म-क्तिन् । सम्यकपोषरमे । सम्भे द प • संभिद्यते मंश्लिष्यतेऽल सम्+भिद-अाधारे घञ । मद : 'सङ्गमस्थाने | भावे धज नाङ्गमे, सम्यगर्भ दने, स्फटने मिलने ऐकरूये च । 'मम्मे दे नान्यतरवैयर्थमिति मीमांसा । सम्भोग यु • सम्भु ज-घञ् । सम्यगभीगे, सुरते, हर्षे, के किनागरे, दर्शनसर्शनादीनि निषेबेते विलासिनी । यवानुरक्तावन्योन्य स For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy