________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२११]
समुद्भव पुं• सम् +उद्+भ काम । समुत्पत्तौ । समुत वि• सम+उद+भू-क्क । समुत्पने । सम द्यत वि० सम +उद + यम-क्त । समगुद्यमवति । समद्यम लि. सम+उद+यम-घञ् न वृद्धिः । समयक प्रयत्ने । समुद्र प. सम् +उन्द ल दने र, सम् +उद्+रा-क वा । स्वनामख्याते
प्रचरमले पदार्थे । सह सद्या मुद्रासहिने त्रि• 'बभौ मरुत्वान् विकतः समुद्रः बभौ मरुत्त्वान् विनतः समुद्रः इति भकि।
शयां, शमवाञ्च स्त्री० टाप् | समद्रकफ प • सम दृस्य कफ इव । अलधिफे ने । समुद्रकान्ता स्त्री॰ ६त. । प्रकायां, नद्याश्च । समुद्रप्रियादयोनद्याम् । समुद्रगा सी• समुद्र गच्छति गम-ड़ | नद्याम् । 'सर्वा मद्यः समुद्रगा'
इति पु राणम् । समुद्रग्रह न• ससद एव प्रचुरजल रहम् | जलयन्त्रगेहे । समुद्रचुलुक पु • सतुष्द्र श्च न कः गगडू पमितजलामिव अनायासेन पीतन
त्वाद्यस्थ । कागस्त्य मुनौ। समुद्र नवनीत न० समुद्रस्य नवनीतमिव । समुद्रमन्य नाङ्ग तसारांशे असते समुद्रफेन पु० ६ त• | समुद्रस्य फेने । समदमेखला स्वी० समुद्र : मेखलेव व नाकारत्वात् यस्याः । पृथि
व्याम् । सहारसनादयोऽप्यन । . [ नौकाभेटे । समुद्रयान न० यायतेऽनेन या ल्युट ६त | पोते समुद्रतरण साधने समुद्रलवण न० समुद्रजल जात लवणम् । (करकच) लवरले समुद्रङ्गि पु. ६त । समुद्रस्थे अग्नौ वाडवानले । समुद्रवेला स्वी• ६त । समुन्स्य कूले । समुद्रान्त न. समुद्रस्थान्तः पर्यन्तदेशः गाधमत्व मास्यस्य अन्त समुद्र ... अन्तो यस्य वा । जातीफले । दुरालभायाम, कापसा, टकायांक
यवाये च स्त्री० । समुद्रपर्यन्न निः । समुद्राम्बरा स्त्री० समुद्रः यम्बरभिव वेष्टनाकारः यस्याः। दृधि.
न्याम् । सागराम्बरादयोऽप्यन ।
For Private And Personal Use Only