________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१२.८ ] समिति स्त्री सम् + रण-क्तिन् । सभायां, बुद्धे । समिध स्त्री समिन्ध ने ऽमया सम् - अन्ध-किम । का, होमीय काष्ठ
__ भेदे च विस्तरो वाचस्स त्ये समिध पु० समिध्यते सम्+इन्धक । काठे वङ्गौ च । समिन्धन न० सम् + इन्ध- ल्युट । काठे सम्यगदीप्तौ च । समीक न० सम् + बैंकक । युद्धे । समीकरण न० असम:समः क्रियतेऽनेन सम-चि+ कला ट् । बीज
गणितप्रसिधे अज्ञातसंख्यानां यावत्तावता मड्डयानानार्थ प्रक्रिया
भेदे, उल्ह्यरूपतापादने छ । समीक्ष न० सम्यगीतेऽनेन घञ । झापान । भाये घज ।
पोलोचने, सम्यगजाने च । अ । समीक्षाप्यत्र सत्त्वे बो, सो
मांसाशास्त्र, यत्ने च स्त्री० टाप । समीक्ष्यकारिन लि. समोज्य पर्या लोच्य करोति ल-णिनि उप० ।
वस्तुस्वरूपपालोचनपूर्व कशार्थ कारके । समीचीन लि. सम्यम्भवः सम् + अन्नपि ततख समः समः
अञ्चरकारलोपे पूर्व पददीघः । यथार्थे, साधी च सत्य न. सब
वति त्रि। समीप लि. सकता यापोडल अच समा० अत ईत्वम् । निकट समीर पु० सम्यक ईरांत मोदयति सम् + ईर- अच् । वायो पृ० समि
रोऽयल। समीरण पु० सम् + ईर-ल्यु । वायौ, मरुवक, पथिके च समीरिता लि. सम्+ईर-ती । कथिते, उच्चारिते 'चतुर्मुख समीरिते'. ति कुमारः।
[वामिनि च । समोहित लि. सम्+ईह-त । अभीष्टे ।
[दूके। समुख,त्रि सह सुखेन सुख व्यापारेण वा सहस्य सादेशः । वावसमुचित लि० सम् + उच-क्ल । सम्यक उपयुक्त समास । समुच्चय पु० सम् + उद्+चि-अच । विवादीनां राशी, परसरनिर
पेचाणामनेकेषामेकसिन् क्रियादावन्वये च । यथा देवदत्तो यन
For Private And Personal Use Only