SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२१] रहितसूक्ष्म पञ्चभूत हेतशब्दादिनमात्वात्मके पदार्थ सहये - हदाद्याः प्रातिविकतयः सप्त इनि साहयकारिका घोड़शपदार्थ हेतुत्वात्प्रततित्वम् प्रतिकार्यत्वाञ्च विकनित्वमामाम् । सप्तभद्र पु• सप्तस स्थानेषु भद्रमस्य । शिरीषवृक्ष । सप्तम वि. सताना पूरणः मट । येम सप्तसंख्या पूर्यते तस्मिन्नर्थे स्ति यां डीप | सा च चन्द्रस्य सप्तमकलाया ह्रासद्धि रूपाया तिथौ च । सप्तरल प• सप्त रक्तानि प्रशस्तान्यस्य । “माणिपादतले रके नेता नरनखानि च । तालुकाघरजिह्वाश्च प्रशस्ता सनरत ते 'त्यु का . स्थानेषु रनतावति बने । सप्तषि पु. ब. य. । सप्त पाप यः कर्म । मरीचिरलिः युगह पुलस्त्यः क्रतुरङ्गिराः वशिष्ठश्च न्यु ले घु सप्तस का षिषु । सप्तर्षि मण्डल लि. ६त । अाकाशे निथ ध्र वनक्षत्रपरिभ्रामके नक्षत्रसप्तकात्मके नक्षत्रमराह लभेदे "सप्तर्षिमण्डलं तस्माद्य ते सर्च कोपरीति" प राणम् । [गुनाया, पाटलायाञ्च । सप्तता नी० सप्तधा लाति ला-क | नबमालिकायां चर्म क पाया, सप्तशती स्ती. समानां शत नां समाहारः । मार्कण्डेय पुराणान्त ते सप्तशतमन्त्रसमुदा यात्मके देवीमाहात्मप्रबोधक ग्रन्थ भेद। 'मध्ये सप्तशती जपेदिति” पुराणं तद्दिभागो वाचस्पत्ये वच्यते । [यज्यं दोषसूचक सप्तशलाकाकारितचक्रभेद। सप्तशलाक प. सप्त शतकाकारा रेखा यत्र । ज्योतिषोत विबाहेसप्तशिरा स्ती• सप्त पिरा अस्याः । ताम्बू लव लवाम् । [दयोऽप्यता सप्तसप्ति पु • सप्त सप्तयोऽवा यस्य । सूर्य, अर्कने च । सप्ताश्वासप्तसागर पु• ब० १० समसंख्याताः सागराः । “नवनीतसरामर्पि दधिदुग्धजसान्तका" इत्य कषु सप्तर सागरेषु । सप्त हतादिकल्लिताः सागराइव देय पदार्था यन्त्र । पुराणोक्त सनामख्याते महादानभेदे सक्षणं वाचसत्ये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy