SearchBrowseAboutContactDonate
Page Preview
Page 1167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवेट पु श्री पु० ६० | विष्णुौ । A www.kobatirth.org [ ११५५ शिवेयतेऽसौ वेट-चञ् । सरनवृच्च निर्यासे ( तारदिन ) | Acharya Shri Kailassagarsuri Gyanmandir श्रसहोदर पु. ६० । चन्द्र े, उच्च शवसि अश्व च । श्रीहस्तिनो स्वी०शीयुक्ता हस्तिनी । (हातिशुडा) | वृक्षभदे | श्रु गतौ भ्वा०पर०सक० अनिट । शवति अशोधीत् । न 4 श्रु शूव स्वा॰ पर" सक० अनिट । गोति शौषीत् । श्रु (स्रु) निमा स्त्रो० श्रु (त्रु) नः देशभेद: झारणत्वेनास्त्यस्य छन् सञ्जिकाचारे । : श्रुत नः श्रूयते श्रु-क्त | शास्त्रे, तज्ज्ञाने च 'श्रुतान्वित' इति भट्टिः ! शव ेन ग्टड़ीते अवष्ट चत्रि । 4 श्रुती' । कुशध्वजकन्यायां शत्रुघ्नपत्न्याम् । श्रुता विख्याता कीर्त्तिरस्य । विख्यातयशसि त्रिः | O श्रुतदेवी स्त्री० श्रुतस्य शास्त्रस्य देवी | सरस्वत्याम् ! श्रुतबोध पु· श्रुत मात्र बोधयति दुध - णिच्-यत् । कालिदासकते छन्दोग्रन्थभेदे | श्रुतश्रवस् पु° श्रुत ं शवो यशोऽस्य । शिशुपालपितरि 'निर्वर्त्यतेऽरिঃ क्रिया से श वसः सुत' इति माघः । 1 श्रुति स्त्री० क्तिन् । कर्णे, शवणेन्द्रियजन्य, ज्ञाने, वेदे च । - शास्त्रोक्त त्रिभुजक्षेत्रादौ भुजकोन्योः संयुज्यमानरेखाभेदे च । श्रुतिकटु प० श्रुतौ वर्ण कटुः कठोरः । अलङ्कारोक्त कठोर शब्दविशेषरूपे काव्यदोषभेदे | न श्रुतिजीविका स्त्री० श्रुतिं जीवयति - ल्युट 12 1 शवण मूलतयानुसरति जीवस्मृतिशास्त्र । [मात्रेण धारणायुक्त । श्रुतिधर व त्या [वणमात्रेण धरति धारयति ष्ट अच् । श श्रुतिमूल न० श्रुतिरेव मूलं धर्मप्रामाख्य कारणम् । वेदरूपे धर्मबोधनप्रमाणे ६त॰ । यज्ञादौ, वेदशास्त्रबोधिते धर्मादौ च हृतः । कर्णमून्ते । [ वेदपाठहीने बधिरे च । श्रुतिवज्र्जित त्रि० या वेदाध्ययनेन कर्णेन वा वजितः वज-क्त | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy