SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११४४ ] गव' इति गीता। शियितोऽधिगतः ज्य! घोट कमाने, शील ष्णस्य घोटके च। शैशव न० शिशोर्भावः यण । शिग काले अवस्थाभेदे । शशिर पु० शिशिरं प्रियं यस्य अण। श्यामचटके | शिशिरे भवः । ऋत्वण् । शिशिरजाते मि । शो तीष्णीकरणे दिवा०प०सक अनिट् । यति अशात्-प्रशासीत् । थोक पु० शु च-घञ् । इष्टवियोगजाते दुःखानुगुणे चित्तत्तिभेदे । शोकनाश पु० शोकं नाशयति मश-णिच-अण । अशोकहे। ६० । शोकध्वसे । शोकहारी स्त्री शोकं हरति हृ-अप डीप । वनपर्व रिकायाम् शोकारि पु.६त । कदम्बहले। शोचिष्केश पु. शोचिः केशव यस्य । बगौ, चित्रकले च । शोचिस् न० शु च-दसि | प्रभायाम्, रोचिघि च । तत्व । शोच्य वि• शु च-यत् । क्षुद्रे, अवरे अनुकम्पनीये च | खार्थे , कन् । शोण गतौ सक०वणे अक० वा. पर• मेट । शोणति अशोणीत् चङि न हवः । शोण न० शोण च । सिन्दरे, रुधिरे च । रक्त चौ, मङ्गले, पहे, अग्नौ, चिलके, श्योनाके वृक्ष, मदभेदे, रक्तवणे, च पु० तहति लि. । ___ वनहरिद्रायां स्त्री। शोणक पु० शोणइव कन् यीनाको । शोणझिण्टिका स्त्री० कर्म । शोण झिणयाम्, रक्तसैवेये च । शोणझिण्टी स्त्री. शोया झिण्टीव । कुरुबके, कण्ट किन्याञ्च । शोणपत्र पु. शोण पत्रमस्य । रक्तपुनर्ण वायाम् । शोणपुष्पक पु० शोण पुष्पमस्य कप् । कोपिदारे । शोणपुष्पी स्त्री० शोण पुष्पमस्याः डीप । सिन्दूर पुष्पग्राम् । शोगरत्न न० कर्म । पद्मरागमणौ । शोगाक न• रक्तवर्णमकति अण् (गोना)। क्षुपभेदे शोणित न० शोण इतच । रुधिरे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy