SearchBrowseAboutContactDonate
Page Preview
Page 1154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [११४२ ] शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाच खर्वश्च निधये नये'त्य को नवविधे निधौ। शेवल न० शी-विच् तथाभूतः सन् वलते अन् । शेषाले । (येोला) शेवाल न० शेते विच शेः मन् वलते पञ्। शैवाले । शेष पु० शिष-अच । अनन्ते सर्पराजे सर्प भेदे, अवशेषे च । शेषा स्त्री शिष-धज । निर्माल्यमालपादौ ‘शेषामिय भन्तु राज्ञामिति कुमारः। शैक्ष पु० शिक्षा तन्नामयन्धमधीते वेत्ति या अण । शिक्षाग्रन्थाध्यायिनि, तहतरि च | कन् । शिक्षकोऽयल ।। शखरिक पु० शिखरे प्राचीराद्य भवः ठक । अपामार्ग, शखरेय पु० शिखरे भवः ढक । अपामार्ग । शत्य न० शीतस्य भावः ष्यन । शीतलत्वे । शथिल्य न० शिथिलस्य भावः ध्यञ् । अहम योगभेदे । शैनेय पु• शिने गोलापत्यम् टक् । साकिनानि यादवे । शल न० शिलायां भवः अण् । शैलेये गन्धद्रव्यभेदे । स्वार्थे कन् । तत्र, शिलाजनि च । शिलाः मन्त्यस्य प्रज्ञा० अण । पर्वते पु.। शैलगन्ध न० शैलस्य शैलजस्य व गन्धोऽस्य । शावरचन्दने । भलज न० शैले पर्वते जायते जन-छ। खनामख्याते गन्धष्ट्रव्यभेदे राजपिप्पल्याम् दुर्गायाञ्च स्त्री शलधर पु० शैलं गोवर्धन पर्वतं धरति -अच। श्रीकृष्ण । शैलपत्र पु० शैलमिव सुगन्ध्रि पन्त्रमस्य । विल्वष्टक्षे । शलभित्ति पुशैलं भिनन्ति भिद-हिच । टङ्क पाषाणदारणास्त्रे । शैलराज पु० शैलानां नगानां राजा टत्त समा० । हिमाचले शैलवीज ० शैलं तत्पर्यन्त दूरं धापति अण शैलं वीजं यस्य । भलातके । शलशिविर न० शैलाना नगानां शिविर मिव । समुद्र शीलसार पु० न० शैलस मानव । शिलाजतनि । लसुता स्वी०६त० । पार्वत्याम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy