SearchBrowseAboutContactDonate
Page Preview
Page 1138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ११२६ J शिवशेखर पु० शिवस्य शेखर द्रव । धुस्तू रे, वकपुष्प च । शिवसुन्दरी स्त्री० ६० | दुर्गायाम् | शिवा स्त्री० शी-वन् नि० । मङ्गलवत्यां स्तियां, दुर्गायां, मुक्त, पूटगाले, हरीतक्याम्, शमीटच्च े, ग्रामलक्यां, दूव्र्व्वायां, गोरी चनायाञ्च । Acharya Shri Kailassagarsuri Gyanmandir शिवानी स्त्री० शिवं कल्याणमानयति ग्रा+नी-ड गौ० ङीष् । जयन्तीह | शिवस्य पत्नी ङोप चानुक च । दुर्गायाम् | ܢ शिवापीड़ पु० त० । वकरच । शिवाफला स्त्री० शिवाया द्रव फलं यस्याः | शमीवृते । शिवालय न० शिव बालीयतेऽत्र ली - अच् । श्मशाने छतः । रक्त तुलस्यां महादेवग्टहे च पु० । शिवास्मृति स्त्री० शिवायाः स्मृतिर्यस्याः । जयन्तीच तनामोच्चार हि जयन्तीनामदुर्गायाः स्मरणम् | शिवावाद पु० शिवमाह्लादयति श्रा+ हृद- णिच्-अण् । वकटच्ते शिवाह्वा स्त्री० शिवस्येवावा यस्याः । रुद्र जटाहा । शिवि पु० शि-विनि० न गुणः । हिंरूपशौ, भूर्जर उशीनरराज) सुते न्टपभेदे च । शिविका स्त्री० शिवं करोति शिव + णिच् ण्ख ल् । यानभेदे (डुली) । शिविर न० शो + किरच वत्र च । कटके सैन्यनिवासस्थाने । ७ शिवेष्ट पु० ६० | कच्च े दूर्वायां स्त्री | महादेवप्रियेति । शिशिर न० शश-किरच् नि० । हिमे, माघ फाल्गुनमासहयात्मको ऋतुभेदे शीतले स्पर्शे च तद्दति लि० ! शिशु पु० शो - कु मन्वद्भावः द्वित्वम् । वालक स्वल्प च । शिशुक पु० शिशुरिव इवार्थे कन् । जलजन्तुभेदे ( शुशुक) । शिशुगन्धा स्त्री० शिशुः स्वल्पो गन्धो यस्याः । मल्लिकाभेदे । शिशुचान्द्रायण न० चतुरः प्रातरश्रीयात् पिण्डान् विप्रः समाहितः चतुरोऽस्तमिते स्वर्ये शिशुचान्द्रायणं स्मृतमित्यक्त े व्रते । शिशुत्व ० ६० | शिशोर्भावः त्व । वाल्ये तल शिशुताम्यत्र स्त्री० । For Private And Personal Use Only の
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy