SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ११२१ 1 शिखाकन्द न० शिखेव कन्दोऽस्य । म्टज्ञ्जने । शिखातरु पु० शिखायादीप शिखायास्तरुरिव । दीपट | (हेलकी ) : शि‍ खाधर पु " शिखा चूड़ां धरति टच् । मयूरे, शिखाधारके नि शिखामूल न० शिखेव मूलमस्य । ग्टञ्जने, (गाजर) । शिखालु पु० शिखास्तास्य बालुच । मयूरशिखाद्यते । शिखावत् पु· • शिखा ज्वालाऽस्तस्य मतुप मस्य वः । वौ, केतुग्रहे चित्रकटु च । शिखावति लि० मयां स्त्री० ङीप རྒྱ शिखावर पु० शिखां वृणोति हृ-अच् । पनसंवृतं । शिखावल पु० शिखास्तस्य बलच । मयूरे मयूरशिखाट च शिखिकण्ठ न.शिखिनो मयूरस्य कण्ठस्तद्ददुवर्णोऽस्तस्य अर्श 'आद्यच् । (d) शिखिग्रीवादयोऽपाल । ܕ शिखिध्वज शिखिनो व शिखिन् ० शिखा अस्त इंनि । मयूरे, वौ, चित्रक हत केतुग्रहे, कुक्क ुट े, बच्चे, अश्व, अजलोमि पर्वते, ब्राह्मण, मेथि, कायां, मयूरशिखाटले च । शिखायुक्ते दि शिखिप्रिय ए शिखिन' प्रीणयति प्री-क | लघुदरे । Q O - N शिखि मण्डल पु शिखिनां मण्डलभिव यत्र । वरुणवृते । शिखि मोदा स्त्री शिखिन मोदति खुद णिच् श्रच् । अजमोदायाम् गिखिक पु० शिखिन वईयति - पिच एव ल् । कुष्माण्डे । शिखिवाहन पु० शिखी मयूरो वाहन यस । कार्त्तिकेये । मिस पु० शि-रुक गुरू च । (मजिना) वृच्छे शाकमात्र च । शिवा भा० पर० स० सेट इदित् । शिङ्खन्यति अशिङ्खीत् शिक्षाण न० शिवि-आनच पृ० सत्यम् । काचपात्रे लोहमले, नासि कामले, सोमणि च । स्वार्थे कन् । नासिकामले न० । शिज स्टध्वौ इदित का चु० उभ० पच अदा० ग्रा० स० शिक्षयति ते शिक शिशिञ्जत् त अशिञ्जिष्ट भादिरपत्र्यं पर इत्य के तेन शिञ्जति 1 सेट - शिक्षीत् Acharya Shri Kailassagarsuri Gyanmandir र्ध्वज द्रव । धूमे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy