________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ११११ ]
शशिभूषण पु० शशी भूषणं यस्य । महादेवे, शशिमण्डनादयोऽप्यत्र
शशिलेखा स्त्री० शशिनो रेखा रस्य लः |
चन्द्रकलायाम् | शशिनो
1
Acharya Shri Kailassagarsuri Gyanmandir
लेखेव अमृतास्पदत्वात् । गुडूच्याम् । शशिवाटिका स्त्री० शशिनोवाटीव हवा | पुनर्नवायाम् |
शशिशेखर पु· शशी शेखर यस्य । शशोर्स न० ६न० | शशस्य लोग्नि । शखत् अव्य० शश–वति । नैरन्तर्ये पुनः पुनरित्यर्थे च ।
शष बते भ्वा० प० क०सेट । शषति प्रशाषीत् श्रशषीत् ।
d
सिष्ट ।
महादेवे शशिमूर्द्धादयोऽप्यत्र
शष्क ुल पु॰ शष—कुलच् कय नेत्यम् । (डहरकरमचा) वृच्च े अपूपमेदे, कर्णरन्ध्रे, ‘अवलम्बितकर्णशष्कुलीति नैषधम् मत्स्यभेदे च दन्नमध्योऽयमत्रार्थे ।
शप न० शष पक् । बालटणे घासे । प्रतिभाच्चये
० 1
शस बधे भ्वा०प०स०सेट, क्का वेट् । शसति प्रशासीत् अणसीत्
शस व्याशिषि भा०या०सक० इदित् सेट् । प्रायेणाङ्पूर्वः । ब्बाशंवते
शस व अदा。खपा पा० सेट् इदित् । शंस्ति अशंमत् शसन न० शस बधे ल्युट् । यज्ञार्थ' पशुहनने ।
शस्त न० शन्य क्त | कल्याणे तद्दति, स्तुते, प्रशस्त े च लि. ।
शस्त्र न० शस-ष्ट्रन् । लोहे, खङ्गादौ मस्त च स्वार्थे कन् । तत्रैव शस्त्रकोषतरु पु० शस्त कोषस्य हितस्तरुः । महापिण्डीटच
शस्त्रजीविन् पु· शस्त्र ेण जीवति णिनि । शस्तजीविनि ।
4
शस्त्रपाणि पु० शस्त्र' पाणौ यथ । शस्तुधारक वाततामिभेदे 'शस्त्र - पाणिर्धनापह' इति स्मृतिः ।
[ नकरे शिल्पिभेदे
1
शस्त्रमाज्ज पु० शस्त्र ं मार्टिम्टज अण् । ( शिकलकर ) शस्तमा शस्त्राभ्यास पु° ६० । शस्त्र प्रयोग शिक्षायाम् । शस्त्रायस शस्तु योगप्रमयः श्रच्समा० । लोहभेदे (इष्यात) | शस्तिन् त्रिः शस्तु मस्तप्रस्व इनि । शस्त विशिष्ट 1 शृस्ती स्त्री० स्वल्प शस्त्र द्वीप | कुरिकायाम् |
For Private And Personal Use Only