________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०६ ]
पश्वाद्दा दोलायमानतया निर्दिष्टमेषादिस्थानात् पश्चात् पूर्वे वा महप्रभाषसञ्चारः श्राक्रान्तराशि विहाय राश्यन्तरे गमन चलसंक्रान्तिः नियतस्थानतया चलत्वात् । निर्दिष्टराशिस्थानेषु
ग्रहाणां मण्डल सञ्चारः अचलसंक्रान्तिः राशिसंक्रान्तिरिति चोच्यते नियतमेकस्थाने एव जायमानत्वादच लत्वम् । ras संक्रान्त्या यथा मासादिव्यवहारे न दोषः चलसंक्रान्त्या तू बहवो दोषास्तथा वाचस्पत्ये वच्यते । [ चलति । अयस् न० इण-अखन् । लौहे, तहि स्यावर मध्य यस्कान्तसान्निध्यात् अयस्क न्तः पु० यसां मध्य े कान्तः रमणीयः कस्कादित्वात् सत्वम् (कान्तिलौह ) इति ख्याते लौहभेदे | ६० | सन्निधिमाल प लौ हाकर्ष के (चुम्बक) इतिख्याते प्रस्तरभेदे च श्रयतां प्रियत्वात्तथात्वम् । अयस्कार पु० अयस् + ण् उप०स० । लौहकारे ।
66
अयाचित २० यांच
अमृताख्यवृत्ती "ग्रमृतं स्यादया
न०त० ।
चित्म्” इति मनुः । अप्रार्थिते वि० । श्रयि अव्य० दूण-इन् । प्रन े, अनुनो, संबोधने, अनुरागे च । अयुक् छद पु० प्रयुजः सप्त सप्त ख़ुदा अस्य वृत्तौ संख्याया वोश्वार्थत्वम् ।
( छातिम ) इतिख्याते सप्तपर्णवृते । [ चिते, आपते च । अयुक्त वि० न+युज-क्त । विषयासक्ततया कर्त्तव्ये ष्वनवहिते, अनुश्रयुग्म न० न युग्मात्मकम् । (विजोड़) इति ख्याते विषमे | अयुग्मच्छद पु०का युग्माः सप्त सप्त कदा कास्य । सप्तपर्णच तस्य हि प्रत्येकपल्लवे सप्त सप्त पर्णानि विद्यते । [दशमहत्रसंख्यायां नः | अयुत्न त्रि०यु-मिश्रणे श्रमिश्रणे वा क्त न०त० । संयुक्त | संयुक्त च ये अव्य० ईस् - एच् । कोपे, विषारे, मंत्रमे सातौ, संबुद्धौ च । योग ए० युज - घञ् न० त० । योगाभावे, कुयोगे त्रियोगे च । न० ब० । विधुरे, कूट, कठिनोदये च |
योग: पु० प्रय कठिना गौर्वाणी यख नि० वैश्यायां जाते प्रतिलोमजे सङ्कीर्णवर्णे ।
श्रोगवाह पु०ब्रद्रउण इत्यादिषु चतुर्दशख श्रवरसमाम्नायत्त्र ेषु
For Private And Personal Use Only
च । शूद्रात्