________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ११.७ ? शरधि प.. पारा धीय नेत्र धा-कि । णे । शरपुडा स्ती• शरस्येव पङ्खा यस्य । नीलीक्षाकृतौ काण्डप सार। शरभ पु. श-ध्यभच । 'अष्टपादूई नयन अङ्घ पादचलष्टय' इत्यु कल____ क्षणे मृगभ दे, करमे , वानरभेदे, उष्ट च । शरभू पु. शर शरवणे भवति भू -किप । कार्ति के ये । शरमब त्रि० शरस्य विकारः मयट । शरजाते पदार्थे । श(सग्यु(यू) स्ती श(स) अयु वा अङ् । . अयोध्यानिम्नबाहिन्यां नद्याम् |
[क्षभेदे च । श(स)रल वि. (स) अलच । सुगमे, अकुटिचित्ते (सरल) शरवणोद्भव पु. शरयणे उद्भवः उत्पत्तिस्था नमस्य । कार्तिकेये शरवा न० शरवे वाणशिक्षायै हितं शरु+यत् । लच्छ, शरेण वेधना
योद्दे ण्य । शराटि(डि)(लि) स्ती० शरमनुलक्ष्य बटति अठ-इन पृ. उस्य डल
बा। (शराल) पक्षिभ दे । शराभ्यास प • ६त. ! वाणमोचन शिक्षायाम् । शराक वि० श-श्रार | हिंन्ने ।
धनुषि । शरारोप पु. शरा: आरोप्यन्ने जन आ रुह णिच पडः च अच् । शराव प. शरद यादिमारमयति छात्र-अण । मृणमये पाव-भेहे,
(शरा) कलबद्दयपरिमागणे च | शरावती स्त्री० शराः सन्त्यस्याम् मतुप मस्य यः पूर्व दीर्घश्च । नदीभे? शराश्रय पु. ६ त• । तुणे। शरासन प• शराः अस्यन्तेऽनेन अस ल्युट । धनुधि शराणामास
नम् । लूण। शगै स्त्री. शोर्य ते -ई । एरकारणे । शरीर न० फूट-ईरन् । प्रतिक्षण क्षोयमाणे देहे ।। शरीरक प शरीर कायति श्रात्मत्व नाभिमन्यते के-क। जी ।
स्वार्थे बुन् । शरीरकोऽप्यन्त्र । शरीरज पु. शरोरात् आयते जन ड । रोगे देहजातमाल वि.
For Private And Personal Use Only